SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [१७२-१८६], [वृत्ति-अनुसार सूत्रांक ६२-७१] (०१) श्रीआचागंग सूत्र चूर्णिः २ अध्य १ उद्देशः ७ A प्रत वृत्यक [६२७१] | खणो पलिभागेसु य, कम्मक्वणो नदावरणिज्जाणं कम्माणं खओवसमेण चउण्डंपि सामाइयणिज्जुत्तीए, रिक्कखणे इमाणविचारः गाहा 'आलस्स मोहवण्णा.' अहवा इमो खणो भण्णति 'जाव सोतपण्णाणा अपरिहीणा' सोतस्स पण्णाणं | सोयपण्णाणं, परिहाणी देसे सम्बे य, सा पुण जराए वाहिणा उपक्कमेण वा परिहाणी भवति इंदियाण, 'इतेहिं' विरूवंविविध रूचं, विरूवं रूवं जेसिं ताणि विरूवरूवाणि, जं भणितं-नानासंठाणाणि, तंजडा-कलंबुयापुप्फसंठिए एवमादी, भावेवि सदग्रहणसमत्थं सोतं स्वोबलद्धिखमं चक्षु एवं सेमाणिवि. विसिट्ठ वा स्वं विरूचं, जंभणितं णिरुवहतं, अहवा नोइंदियच्छट्ठाणि || विरूवरूवाई पण्णाणाई भवंति, जं भणितं पत्तढविसयाहिं, तेहिं अपरिहीणेहिं आयटमेव-अपणो अट्ठी आयट्ठो, को य सो, | संजमो पंचविहो वा आयारो विसयकसायनिग्गहो वा, अहवा आयतपण्णाणं घेत्तुं, अहबा दिग्घदरिसिया आयतट्ठी, अहबा साति| अपञ्जवसितो मोक्खो आयतो, आयतस्स अट्ठो आयतडो-पंचविहो आयारो तमायतटुं सम्म, ण मिच्छा, र्ज भणितं अवहितं, कई सम्म १, भण्णा-णो इहलोगट्टयाए तवमहिवेति पो परलोगट्टयाए तबमहिडेति नो अपाणं मणुस्सकामभोगाण हेउं, मंसबडिस-10 | गिद्धा इव मच्छा, जहा या कागिणीए हेतुं, रायिस्सरादयो अप्पकालिए मोहे मजा नरएसु उवषअंति कसायविसयलोयअपरिण्णायदोसेणं, तम्हा एवं अपरिहीणविष्णाणो आयत९ सम्म अणुवसिञ्जा-अणुसिय अणुकूल वा बसिज्जाहि बंभचेरे अणुवासेज्जासितिमि । इति लोगविजयसारस्य द्वितीयाध्ययनस्य प्रथमोदेशकः ॥ संबंधो दुविहो- अर्णतरसूत्रेण तदणंतरेण य, अनंतरेण आयय₹ सम्म अणुवासेज्जासिचि, सम्म संजमे रति कुज्जा उबदेसो, तं उबदेसे अविरत्तभावा अथायुगं वालंति, केयि पृण विसयकसायवसं गता अष्पं वा बहुं वा कालं अहाविहारेण विदरिचा दीप अनुक्रम [६३७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: द्वितीय-अध्ययने द्वितीय-उद्देशकः 'अदृढता' आरब्धः, [69]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy