________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [१७२-१८६], [वृत्ति-अनुसार सूत्रांक ६२-७१]
(०१)
श्रीआचा-
चूर्णिः २ अध्य० ॥५६॥
प्रत
वृत्यक
[६२७१]
जाव परिहरंति' ब्रामणं सेडगमिव पुत्ता, 'सो वा ते पच्छा परिहरिजा' सो थेव सेडयओ ते पञ्या णियए परिहरति, जेवि अनिनेहेण न रोगामिभूतपि परिहरंति, तेवि नालं ते तब ताणाए वा सरणाए बा, तुमपि तेर्सि, इच्चेवं जाणिय परिवारे
दिक्षण: पोसणो, परिहारे य अपडिपक्रवदुक्खं 'पत्तेयसात' एक्कं प्रति पत्तेयं दुक्खं सात बा, नेण जाव ण परियप्ती जाव य| V सचिट्ठा ण य रोगित्ता जिष्णता वा परिहरंति ताव 'अणभिक्कतं वयं सपेहाए' न अभिक्कतो अणभिक्कतो वितिए पढमे वा | वए संजमो, अमिक्कते वए जाव तिणि दोसा परिवात पोसणा परिहीणसद्धा, अणमिकतेवि संबुज्झ, तेसिं परिवातादीणं दोसाणं एगतरेणावि अपुट्ठो अभिकतवयोवि कोयि दढसरीरो प्रवारिहोजह भगवया पुर्व मातापितरोपवाविता, किंच-अणमि-11 कंतवओ 'वणं जाणाहि पंडिते' खीयत इति खणो, स तु सम्मनपामायियमादि, एक्केकस्स सामायियस्स चउब्विहो खणो भवति, तजहा-खेत्तखणो कालखणो कम्मखणो रिकखणो, खितं उडमहतिरियं च, उद्दलोए ततियचउत्थाण सामाइयाण खणो गस्थिति जं भणितं, लंभो, सम्मत्तमुत्ताणं पुण होज खणो, अहेलोएवि अहेलोइगामवझं एवं चेव, अहेलोइएसु तु गामेमु चउ| हवि खणो अस्थि. जंभणितं-लंभो, तिरिक्खलोए माणुस्सखेतस्स घहि अचरित्ताणं तिहं खणो होजा, अंतो पधारससु कम्मभूमिसु चउण्हवि लंभो, भरई पडुच्च अदछब्बीसाए विसएम होजा, तंजहानायगिहरू, विजाहरसेढीसुवि होजा, अकम्मभूमीसु पडि-IN बजमाणयं पडुच्च सम्मत्तसुया होजा, साहारणे पुवपडिवण्णगं पड़च चनारिवि होआ, एवं अंतरदीवेसु, कालक्खणेवि ओसप्पिणीए उस्सप्पिणीप गोउस्सपिणीओसप्पिणीए, तिगचउत्थसामाइय जम्मणेण दोहिं संतिभावेण तीहि, ओसप्पिणि जम्मणेण तीहि संतिभावेण दोहि, गोउस्सप्पिणि चउत्थे पलियभागे होजा, साहारणं पहच्च अन्नतरे समाकाले होज्जा, सम्मत्तमुयाणं सव्वामु समासु || ॥५६॥
दीप अनुक्रम [६३
७२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[68]