________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [१७२-१८६], [वृत्ति-अनुसार सूत्रांक ६२-७१]
(०१)
गंग सूत्र
२अध्य
प्रत
वृत्यक
[६२७१]
श्रीआचा-1 एयाणि जोगतियकरणतिएणं करेंतो अकडं करिस्सामिति मण्णमाणो अण्ण केणति अक्तपुव्वं जहा सुमोमेव घिजाइयाण अपूर्वकर
| उच्छायण कतं, अकयपृथ्वं अण्णोण खत्तिएणं , अहवा जं कयं ते कयमेव, अकयं करिस्सामि, सो एवं आयपरोभयपोसणथं NI पादिः चूर्णिः |
|हणछिदभिंदआलुपाविलुपउद्दवणाइएहि अकयं करिस्सामीति मण्णमाणे अत्थं समञ्जिगइ, सो एवं अत्थपरो 'जेहिं बा सद्धिं
संवसति' जेहिंति मातातिहिं सरहिं एगतो सम्म बसति, ते च णं नियगा ते एव मातापिताति, मातापितरो जातमित्नं पृवं ॥५५॥
पोसंति, पीवगमिनपोत्तादीहि, वा वियप्पे, कदायी ण पोसिञ्ज जहा जारगम्भी उज्झितो अण्णेहि पोसिजति, अट्ठगम्भो विप्पजुत्तो वा, स एव पुचो संवड़ितो मातापितरो पोसंति, केयि अणारिया देसेहि थोवितरोवितेहिं पुत्तेहिं अकम्मसहोत्ति पिता गद्दभपालो कीरति, अण्णेसि मारित्ता खित्ते खयं खणित्ता णिक्वमंति, पमत्थर्वतरो भवित्ता त खेत रक्खइ, ण कस्मवि अन्नस्म | तत्थ उत्तार देति, ते एवं अदुस्समाणावि जरादिदुक्खपत्तीए णालं तय ताणाए या सरणाए वा, तुमपि तेसिंणालं ताणाए वा सरणाए।
वा, एवं ता सयणो ण ताणाए, सयणाउवि धणं प्रियतरं, उक्तं च-"प्राणैः प्रियतराः पुत्राः, पुत्रैः प्रियतरं धनम् । स तस्य हरते | YA प्राणान् , यो यस्स हरते धनम् ॥१|| तंपि ण ताणाए,तं कहं उप्पजह ?,भण्णइ-'उववातीतसेसेण वासे जंतेण अहण्णहण्णि
| कम्मत्तेण धणं उववजितं ततो उबातीतसेसं, जं भणितं-उवभुत्तिसेस, णिधाणं सण्णिही, ओदणदोश्चंगादीणि विणासिदवाणि,संनिहि| संणिचयो घृतगुडपढवण्णकप्पासादीएहि, इह असंजते मणुस्से एगेसिं, न सव्वेसिं, असंजता वा केयि खाइकचकला तेसिं कयो A संचयो ?, तं च दुक्खं परिभुत्तुं भवति, कहं ?, ततो से एगता रोगसमुप्पातासमुप्पजति' तंमि उवज्जिते धणे एगस्स,
ण सबस्स, रोगा कासाति, रोगाणं समुप्पाता रोगसमुप्पाया, सन्नरोगाणं च कुट्ठरोगी अवगीतोत्तिकाउं तेण भण्णति 'जेहिं वा|
दीप अनुक्रम [६३
७२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[67]