________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [१७२-१८६], [वृत्ति-अनुसार सूत्रांक ६२-७१]
(०१)
परिता
प्रत
वृत्यक
[६२७१]
श्रीआचा- | तदेव अट्ठविहं उदयपत, सविखए भावगुणो मूलट्ठाणे बट्टर, सो सद्दादिसु गुणेसु वट्टइ, सो तेसिं गुणाणं अप्पत्ताणं पत्ताण व रांग सूत्र-I
| विणासे सारीरमाणसेण दुक्खेण अभिभूतो, 'इति सो महता परितावेण' इति-उबप्रदरिसणे अप्पसत्थेसु गुणेसु चिट्ठित्ता 10 चूर्णिः
संसारमूलट्ठाणं अबोलतो अट्टविहं कम्मबंधणहेउं वा रागादि तेहिं उवेसिअप्पा इति से 'महता' महता इति अपरिमितेण भोगा२ अध्य
मिलासेण सव्वतो तावेणं परितावेणं काइयवाइयमाणसिएण परितप्पमाणो पुणो २ तं करेति जेण तहिं मूलट्ठाणे वग्गति, | 'पमत्ते' पंचविहेण पमादेण, इमे से हेऊ 'माता मे पिता में माता मम दुक्खिया दिगिंछणादिणा, अहवा केणइ से अप्पितं कतं तनिमितं कसावा, ततो वेरप्पमई, जहा रेणुया अणंतविरिएणं परिभुत्ता तनिमित्तं रामेण मारिता, कत्तविरिएण रामपिया पितिनिमित्त, रामेण निक्खनिया पुहवी सन बारा कया, सुभोमेण तं सुणित्ता निबंभणा पुहवी एकवीसं वारा कया, IN तथा प्रातिणिमि भइणी भजा व मे ण जीवह चोरियादी करेइ, अणलंकिया इसियति चाणक्केण णंदवंसो उच्छादितो,D
एवं सेसाणवि 'सहिसयणसंगंथिसंधुतो' चि सहि-सहजातगा मिना सयणा पुब्ब पच्छा संथुता संगंथो-छिन्नयुद्धो संधुता-1 PA सहवासा दिवाभट्ठा य 'विवित्तं' प्रभृतं अणेगपगारं विचितं च उबकरेति, उबकरणं-सयणआसणहएप्फाडिसरावत्यालिपिहुडा- | कसभायणादि परियणं-दुगुणं तिगुणं एवमादी, भुजतीति भोयणं-गोहमतदुलसंभारगोरसादि अच्छादणयं वत्थविहाणाणि, इति एत्थं इश्वत्थं, मम स मातापितानि अतोऽन्थं संतेसु मुच्छिते गिद्धे णढिते अज्झोपवण्यो, अस्संजतमणुस्सलोगो कुपासंडलोगो वा संमि चेव असंजते वसति संसारे वा, ण ततो उत्तरह, कसायइंदियपमादातिपमत्तो मातापितिमाइणिमिर्च अत्थोवजणपरो । तस्स रकखणे य अहो य रातो य परितप्पमाणो-हियएण ससरीरेण य परितप्पमामो "कइया वच्चइ सत्थो०" कालो णाम जो
दीप अनुक्रम [६३
ग४९
७२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[61]