________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [१७२-१८६], [वृत्ति-अनुसार सूत्रांक ६२-७१]
(०१)
रांग सूत्र
प्रत
वृत्यक
[६२७१]
श्रीआचा- जस्स कालो अहो राती बा, मज्झदेसे जाव मज्झण्हो ताव इलाइ वहति, सो तेसि कालो, अवरण्हो अकालो, एवं अनेसुवि चित्त- कालाकाली
| तकम्पादिसु दिवसो कालो, राई अकालो, जाव जस्स कम्मस्स कालो, स तु जहा काले वहा अकाले वि पवत्तइ, सम्म उत्थाय |D स्थानादिः चूर्णिः
समुत्थाय अस्थसंग्रहं प्रति, जहा चारुदत्तो सोलसहिरण्णकोडिविणासणं तस्स अजिणणहेडं मातुलएण समग्गो परिहिंडितो अत्थ२अध्यक
लोभेण, मम्मणवणिओ वा एत्थ दिढतो, सो अकालेवि कम्मं करेइ, वासे पड़ते णदीए पुण्णाए, 'संजोगट्ठी ति भजत्थी । रजातिविभवसंयोगट्टी वा, सहादिविसयसंयोगा, तंजहा-गंधव्यवीणाविहंचिसद्दे इस्थिवत्थाभरणादिरूवे मणुण्णा गंधा घाणे इट्ठा रसा रसे इथिसिजाइ फासे 'अत्थालोभी' उकखणइ, अश्वत्थं वा अस्थालोभी 'आलुपति' अग्गे संजमादि सयं करेचा | पच्छा भीआणं बत्थादि आलुपति पडच्छोडणं वा करेति, जत्तियाई चोरविहाणाई ताई करेइ, उस्सोवणाइ चोरविआदि य 'सहसक्कारे'त्ति साहसं करेइ, पुब्वावरं अगणेतो तंजहा-दब्यग्गाहितं रायभंडागारे, अह डज्नति रायादिवंधं वा करेइ अत्थलोभेणं, IYA
विण्णाणत्थे णातादिसु वा सदादिसु वा विसणसु विणिबिटुं चित्तं विणिविट्ठचिने, पदिइ य 'विणिविदृचिट्ठ' मातादिआयणिID मित्तं च विसएसु तदज्जणे य विणिविट्ठा जस्स कातियातिचिट्ठा स भवति विणिविट्ठचिट्ठोएत्थ सत्ये पुणो, उवअणे इंदियादिसु
वा सत्तो रत्तो मुच्छितो गिद्धो गदितो अन्झोववण्णो, तहिं कालाकालसमुट्ठाणादिएसु पयत्तमाणो 'पुणो पुणोति अणेगसो IN तेसु कम्मेसु पबत्तमाणो छकाइयवहं करेइ, पढिाइ य एत्थ सत्थे पुणो पुणो', इह रायचोरादि सासिजति परलोए नरगादिसु, ID अहा सो एवं चिट्ठमाणो कायाणं सत्थं भवति, जं भणितं घातारो, जंपि सो चिरं जीविस्सामि अत्थोवजणं करेइ तंपि अणे
गतो, 'अप्पं च बलु आउं' अप्पमिति सोवकमाण, ण दिग्ध, चसदो अविगियजीविणो दिग्धंति, केसिंचि उकोसेणं तिणि ५०॥
दीप अनुक्रम [६३
७२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[62]