________________
आगम
(०१)
प्रत
वृत्यंक
[६२
७१]
दीप
अनुक्रम
[६३
७२]
श्रीअ चागंग सूत्रचूर्णिः
२ अध्य०
।। ४५ ।।
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], निर्युक्तिः [१७२-१८६], [वृत्ति अनुसार सूत्रांक ६२-७१]
(१८०-८६) देवकुरादी अकम्मभूमीसु सता जोखणे वर्वृति, निरुपकमाउया विहरियं, सुभाणुभावा पगतिभद्दातिगुणेण देवलोएस उववज्र्ज्जति खेत्तगुणेण, कालगुणो एगंतसुसमादिसु तिसु समासु एसच्चैव अणुभागो, फलगुणो णाम तत्रसंजमादिसु सव्वकिरिया सव्वकिरियाओ इहलोइयाओ फलनिमित्तं आरभंति, ताओ सम्मत्तादिविरहियाओ अणेगंतियाओ अगुण एव द्रष्टव्यो, सम्मततत्रसंजम किरियाओ एगतियाओ अचंतियाओ य सिद्धिसुहअव्वाबाहफला इति, पज्जवगुणो कालगादीऽणंता भेदा, गणणा गुणो | णाम महंताएवि रासीए गणणागुणेण परिमाणं घेप्पति, करणगुगो णाम कलाकोसलं, पत्रगादि, करणजएण य वर्तिति, गाया कारगादी य करणजएण करेंति, अब्भासगुणो अंधग्गरिवि भुंजमाणो अव्यासंगेण कवलं मुखे प्रक्षिप्पति, गुणोवि अगुणो | भवतित्ति जो समभावमद्दवादिगुणजुत्तो सो दुट्ठेहि परिभविज्जति तस्य गुणो अगुणो इहलोगं प्रति भवति, सो चैव परलोगं प्रति गुणो भवति, कूरो साहसिओ अमरिसणो दुआधरिसो भवति तस्स अगुणो गुणो भवति इहलोगं प्रति परलोगे अगुण एव, अहवा संसारो, वृक्षो छिद्यति सो तस्स गुणो अगुणो भवति, अगुणो वंको णिस्सारो पत्तादि अणुवभोगो जो य णच्छिज्जति, भवगुणो नेग्इयादीणं भवाणं जो गुणो नेरइया अंगुल०, वेयणं सहंति, छिष्णा पुणो साहण्णंति, ओहिष्णाणं, तिरियाणं आगासगमणलद्वी, गोणादीणं च आहारियं सुभचेण परिणमति, मणुस्सभवे कम्मकूखयादि, देवेसु सब्वे सुहाणुभावा, सीलगुणो णाम | अक्क्स्समाणोऽवि ण खुन्मति, अहवा सहादिएस भद्दयपावएस ण रज्जति दुस्सति वा, भावगुणो उदइयादीगं भावाणं जो जस्स गुणो, उदयगुणो तित्थगरसरीरं आहारगसरीरादि, उवसमियगुणो सतिवि णिमिचेण विसयकसाया उदिज्जंति, खइयस्स खीणता ण उदिज्जंति, णाणसामग्गंति णाणसमिद्धी य. एवं सेसाणवि भाणियवं, अहया भावगुणो दुविदो - जीवभावगुणो य
गुणनिक्षेपाः
[57]
।। ४५ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : द्वितीय-अध्ययने प्रथमं उद्देशक: 'स्वजन आरब्धः,