________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [७], नियुक्ति: [१६४-१७१], [वृत्ति-अनुसार सूत्रांक ५५-६१]
(०१)
प्रत वृत्यक [५५६१]
श्रीआचा- वा, चउत्थे लोगअस्सितेण विरहियवं, भोगीणं अवाया दरिसिज्जति, तंजहा तुमामेव सल्लमाटु' तथा 'थीहि लोगे पच- लोकविजरांग सूत्र
थितो' पंचमे तु लोए पहचा लोगणिरिसतेण धर्म सरीरं बोदव्य एवमादि, वक्सति 'समुट्टिते च अणगारे आरीए एतेसा योनि चूर्णिः
व जाणिजा' एवमादि, छढे जंणिस्सितो विहरति ण तत्व अमिसंगो काययो, वक्खति 'ममाइतमति जहाति'नामनिफष्णो २ अध्य० ॥४३॥
लोगविजओ 'लोगस्सय विजयस्स' गाहा (१७३-८३) कंठ्या 'लोगोत्तिय विजयोत्ति य' गाहा (१७३.८३) 'लोगस्सा । य निक्खेची अट्ठविहों (१७५-८३)लोयणिकसेवा, अट्टविहो लोयणिक्खेवो नहा लोउज्जोयगरणिज्जुत्तीए, अप्पसत्थभाव लोए कसायलोपविजएणं अहिगारो, विजयो विचारणा मम्गणा एगट्ठा, सो विजओ छविहो, जहाणामविजओ ठरणविजयो दा. विजओ खेचविजो कालविजओ भावविजओ, णामठवणाओ गयाओ, दम्वे सश्चित्तादि तिविहो, सचित्तदवबिजओ दुपदादि
तिविहो, दुपदाणं पुरे रगो वा पुतं गई मग्गति, चउप्पदे गादी अस्समादि गहुँ विचिणेति, अपदेसु सालिमादीणि किणमाणो V. DIबीहि रूवियादि विचिणाति गोधूमेहि जबे, एवं अचित्तमीसेमुचि जोएयचं, खेतविजओ कपरं सालिखित्तं बहुसाहियं, जत्थ
दव्यादीणं चयं करेति, कालविजयो णाम जो समयातिकालं विचिणाति, जहा समपस्स परूवणं करिस्मामि, जत्थ वा काले ) W जत्तिएण कालेण, भावविजए तचेव भावारूत्रणा कायया, सामितं वा प्रति कसायाति भाषा भवंति, सणिगासो काययो, भाव- Ye | विजएण अहिगारो, तत्थवि कसायातिविजएण, तेसिं आवाए विचिणाति इहलोयपारलोइए, तंजहा-कोहो पीति पणासेति
कहं च निम्गहो कायय्वो, खमाईदि, विसयाणं अवाओ 'सदेण मओ' विचयो 'सद्देसु य भयपावएम' अहला विजयो भण्णा तिविहो, विसिद्धो चा जओ विजयी, दश्वो जो जं दबं विजयति जहा मल्हो मलं, अहह्मा जितं ओसह विसं वा, खेनविजओ भर- ॥४३॥
दीप अनुक्रम [५६
६२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[55]