________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [७], नियुक्ति: [१६४-१७१], [वृत्ति-अनुसार सूत्रांक ५५-६१]
(०१)
श्रीआचारांग सूत्र-lal
चूर्णिः २ अध्य० ॥४२॥
प्रत वृत्यक [५५६१]
छंदोषणीता तत्थेव अशोचवण्णा आरंभे असत्ता णो पगरेंति संग, अणेगेसु एगदेसा भणति 'से वसुम' अहया सो एवंविह- उद्देशार्थासाहुगुणजुत्तोसे वसुमं 'यस णियासे' वसंति तहिं गुणा इति वमुमं, तत्थ दब्धवमणि हिरण्णादीणि, भाववणि नाणादीणि जस्स।
षिकार: अस्थि सो भाववसुमं, अहवा बसे जस्स बहंति इंदियकसाया सो य वसुमं, पण्णायते जेण तं पण्णाणं, समततो गतं कर्त भण्णइ नार्य, न करणीयं अकरणीयं, पार्व-पागाइबाताति रागदोसाइ वा 'णो अण्णेसिं'ति तं पावं कम्म णो अण्णं कुज्जा वा कारबिज्जा वा, तं परिणाय मेहावी व सयं छज्जीपनिकायसत्थं समारमिज्जा, एवं ताव प्रथममहावतरक्षणार्थ सत्थपरिण्णा य पढिज्जा कहिज्जह य, ताहे सदहतो परिहरंतो य उपहाविज्जइ, पढ वट्टाहि इति । प्रथमायारसुयखंधस्स सत्थपरिणाअज्झयणं, | सस्स चुण्णी परिसमाप्ता । उसगा सत्त, समाप्नं च सत्थपरिणामामअजपणं ।।
अज्झयणामिसंबंधो, तस्स एवं छकायसंजमउवद्वितमतिस्स महच्चयावद्वितस्स तदविराहणाहेउं कोहादिए ण संजमे थिरा मती भवति, एतेण अभिसंबंघेण लोगविजयो, अणुयोगदारकमो, अस्थाहिगारो दुविहो-अज्झयणात्वाधिगारो उद्देसगत्याधिगारो य, अज्झयणात्वाहिगारोजह यज्झइ जह य तं पयहियचं, कसायलोगविजयो कायब्यो, उद्देसत्याहिगारो पुण सयणे अदबत्तं पढमे सयणधणादिमिसंगो अभिनवपन्चाइएण नेव कायब्बो, वितिए दृढधितिस्स गुणा भति, तंजहा-खणंसि जुत्ते एचमादि, अधितिस्स दोसो, तंजहा-अणाणाए पुट्ठा नियति मंदा मोहेण पाउया, ततिए जातिमदातिविरहितेण सिक्खएणं सपक्क्षण वा परपक्खेण वा कहिचि पमादखलिते चोदितेण अकुस्समाणेण या मदो न कायव्यो, जाइमदादीहिंहीणेण वा सोगो न काय| वो, बक्खति य 'के गोतावादी' अत्थसारस्स य असार बभिज्जइ, जहा-तिविहेण जावि 'से अस्थमत्ता भवति अप्पा D ४२॥
दीप अनुक्रम [५६
६२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
अध्ययन-२ 'लोकविजय" आरब्धं दवितीयअध्ययने प्रथम-उद्देशक 'स्वजन' आरब्ध:
[54]