________________
आगम
(०१)
प्रत
वृत्यंक
[५५
६१]
दीप
अनुक्रम
५६
६२]
श्रीआचारांग सूत्र
चूर्णि
॥ ३८ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [७], निर्युक्तिः [१६४-१७१], [वृत्ति अनुसार सूत्रांक ५५-६१]
वा उद्देसो भण्णति, णव द्वारा तहेव, सुचाणुगमे सुत्तमुच्चारयन्नं 'पभू य एगस्स दुगुंणाए' पद्धति समत्यो जो एयेति जो एते जहुर्दिट्ठे काए सहहह सो एस भवति, कस्स १-एयतीति एओ, भणियं च "एयती वैयति चलति फंदति" अहवा एगस्स वाउकायस्स, कहं एगो १, सेसा चक्खुसा अयमचकखुसो तेण एगो अहवा एगो देसपञ्चकखोवग्गहणे पभू, सद्दहणाए य भवति दुर्गुछगाए, दुगुणा णाम संजमणा अकरणा बजणा विउणा निपचित्ति वा एगट्ठा, कई एवं दुपरिहरं परिहरति १, केण वा आलंबणेण १, भण्णति- 'आतंकदंसी अहियंति णच्चा' तेहिं सारीरमाणसेहिं दुकखेहिं अप्पाणं अंकेति आतंको, बाही वा आतंको, वक्खमाणं वा अधणं फुर्सति आतंका, छज्जीवकायसमारंभेण अधिकयसमारंभेग वा जं दुकूखं आतंकसण्णिवं उपज्जा तं परसह आतंकदंसी, तत्थ दबायँके इदमुदाहरणं - जिवसतुराया सावओ, धम्मधोसथेरे पज्जुवासमाणो वेट्ठीभूतं सेहं पासति, अभिकखणं अभिकलणं पडिओतिज्जमाणं पुणरवि तदेवावराधं करेमाणं, तस्म हियडाए से उच्छाहणत्थं च आयरियं अणुष्णवित्ता स्वारविज्जलोहीए खारो सज्जावितो जहिं पखितमिते पुरिसो अडिसेसो भवती, आयरियस्स पुथ्वं कहिया, रायपुरिसेहिं आयरिया वाहिता मणंति को मम सहाओ गच्छिञ्जा १, सज्झायवाउला सेससि सेहो णीतो, तत्थ आयरिया रण्गो धम्मं कहेंति, पुत्रसलागएहि य रायपुरिसेहिं दो मतया पुरिसा आणीता, एगो गित्थनेत्यो एगो पासंडिणेवत्थो, गुरूहिं पुच्छियं एतेहिं को अवराहो कतो ?, राया मणइ एस गिद्दी मम आणालोवं करेह, एस लिंगी तु मिन्नचितो जद भणिए णाए अध्याणं ण बेति मारिचा मम उबणीता, ते दोऽवि खारातं पक्खिता गोदोहमितेणं कालेणं अहिसंकलिया सेसा, सो य राया सरोपित सेहं निज्झायंतो आयरियं मणइ अत्थि तुम्झवि कोह छतो चरणालसो जा णं तं जीवंतगमेव आतंके छुभामिति, आपरिया मांति
वायुकायः
७ उद्देशः
[50]
॥ ३८ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि: