________________
आगम
(०१)
प्रत
वृत्यंक
[४८
५४]
दीप
अनुक्रम [ ४९
५५]
श्री आचारांग सूत्रचूर्णि
॥ ३७ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [६], निर्युक्तिः [१५२-१६३ ], [वृत्ति अनुसार सूत्रांक ४८-५४]
स तेहिं मरति, इच्छइ य जीवेहिं जो ते अयोर्हि संपसंसंति, किंणिमितं १, ते तसंति समारभंता तं चैत्र नो सुष्णाति, अहा ते जाव परिताविन्ति' धुवगंडिया, जहिं अण्णे णेगरूवे ण णिविहिंसंति, तदस्सिते किमियउदयादि सत्ते मारॅति, तत्थ छकाये। विराहइ तसपाणेवि हिंसंदोति, अप्पेगे अञ्च्चाए वहंति 'अर्थ'ति सरीरं तंनिमित्तं आहारअलंकारनिमित्तं वा वधति, अहवा विस खतितो हत्थि मारेऊण छुम्मा, अहवा वेयालनिमित्तं सलक्खणं सरीरं खतं करतेहिं मारिजति, अहवा अचाए अज्झिय (जिणा) ए वा, लोहियाय बलिणिमित्तं छगलाति, अजिणं-चम्मं तं निमित्तं सीहवग्यमिगमादी, बसाए सूगरादि, सोणीताए कमिरागादीणं हितयाए हितयउड्डियाणं, अट्ठीए आहिदुणिया, पित्ताए मयूरादी, बसाए वग्धमगरवराहादि, पिंछाए मयूरगेद्धादि, पुच्छाएं मिगपुंच्ळगा, वालाए चमरी, संगाए रुरुखग्गिमादि, विसाणाए हत्थिगादि, दंताए सियालदंतेहिं तिमिरं नासयति, दाढाए बराहमादी, णखाए वग्घमादि, ण्डारुए जीवाए कंडाण वग्धादयो, अडीए संखनादि, अडिमिंजाए ओ सहहेडं मंसासिणो वा अप्येगे, अड्डाए एते चैव अच्चादि, अइवा अप्पणो परस्स वा उभयस्स वा अट्ठाए, अणट्ठाए चेडरुत्राणं खेलंताणं घरकोइलादि मारेंति, राया रायपुसो वा गर्दभादि, अहवा अट्ठाए वर्षेति जं किंचि लएना सेस छड्डेति, जीवंतस्स वा अच्छिदंता घिष्पति एसो अड्डो, सेसं अणहो, 'हिंसिस्सु मे 'ति एतेण मम पिता माया वा मारियओ अन्नभवे, हिंसंतित्ति अभिमुहं एवं सीहादि मारेति, हिंसिस्संतिचि सप्पमादि मारेड मा खहिहिति, अरिं वा णो मारेहित्ति, गन्भे वा मारेति मम एस अरी भविस्सति जहा कणगज्झओ राया, 'एस्थ | सत्थं समारभमाणस्स' सेसं तहेव । एवं सत्यपरिण्णा अज्झयणचुण्णीए छट्टो उद्देसो सम्मत्तो ॥ १-६ ।। संबंधो स एव, | दुस्मद्धेयचा दुष्परिहारिता अपरिभोगता य उक्कमकरणं, जो एते चत्तारि तसवजे ते काए तसे य बालादिव्यमिति ते सद्दहति, तस्स
सकायः
[49]
11 310 11
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : प्रथम अध्ययने सप्तमं उद्देशक: 'वायुकाय:' आरब्धः,