________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [६], नियुक्ति: [१५२-१६३], [वृत्ति-अनुसार सूत्रांक ४८-५४]
(०१)
प्रत
वृत्यक
[४८५४]
श्रीआचा-D मेदेण अंडया पोयया जराउया रसया, अंडया जाता अंडया मयूरकुकुड एवमादी, पोतया सणकता पक्खीवग्गुलियादि, जरायुजा जहा Vवसकायः
गोमहिसादि, रसया रसगादि, संसेदया यूगादि, समुच्छिमा सलभमक्खिगादि, उब्भिया मुचिमा(खजरीडा)दि, उबवाइया देवनारगा, चूर्णिः ।
IN एस संसारेति पयुचइ, एस अट्ठविदो जोणिसंगहो संसारेति पवुच्चइ, मंदो दब्बे भावे य, द्रव्ये मंदो उवचए अकए य, भावेवि ॥३६॥ Pउवचये जो बुद्धिमतो अवचए बुद्धिहीणो, भावे मंदेण अहिगारो, एस पुण अपडपण्णबुद्धि बालओ गहिओ,तस्स मंदस्स अवि
याणओ एसो अट्ठविहो जोणिसंगहो जायइति निश्चितं, किमु बियाणगस्सी, एव तसकार्य णिज्माएत्ता पडिलिहिता निच्छित | नियतं वा जनाइत्ता, पडिलिहिता णाम दटुं, अहवा अदिट्ठोऽवि कंधुसुहुमादिकखणट्ठा रयोहरणेणं पडिलेहिता य ठाणाति चेतेजा,
अहवा णिज्झाइत्ता गाउं पडिलेहिचात्ति संपेरुखिता, प्रडिलेदिताएकेकं पहुच पत्तेयं परिणिबुइ परिणिब्याण जं भणितं सुई, एर्ग | परिणिन्वाणं पत्नेयं 'सवेसिं पाणाणं सधेसि भूयाणं सजेसि जीवाणं सबेसिं सत्ताणं"सवेसिं' ति अविसेसेणं इटुं
गिब्वाणं सातति वा सुहंति वा अभयन्ति वा परिणिधाणंति वा एगट्ठा, एतविपरीतं अभिडं सब्वेसिं पाणाणं सम्वेसि एवं जाव | सत्ताणं दुरुखं सारीरमाणसं असतंति वा अपरिणिबाणति वा महन्मयंति वा एगट्ठा, इच्चेतेण अपरिणिब्बार्ण अभिभूता 'तसंति
पाणा पदिसादिसासु' तसंतित्ति वा उब्बियंतिवा संकुयंति वा वीभिति वा एगट्ठा, एवं वा तसियाणं मल्चुभएण दुक्खं भवति,N IIIकिं पुण तालियाण वा संमदियाण वा पीसियाण बा, तसंति पाणा पदिसो दिसासुत्ति, पगारेहिं भिसं वा दिसाहि य अणुदिसा-IA
हि य तसंति तं कार्य मा दिसा जत्थ तसा ण तसंति जहा कोसिपारा य सवाहि दिसाहि वीभेन्ति तेण कोसगं करेंति, एवं ता पण्णवगदिसं पहुच, भावदिसाएबि, ण सा भावदिसा अस्थि जहिं वदनाये जातो वाण लमिज्जा जो जाई, जाईए जीवो आजाति ॥३६ ।।
दीप अनुक्रम [४९
५५]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[48]