________________
आगम
(०१)
प्रत
वृत्यंक
[३९
इनमें
४७]
दीप
अनुक्रम
[४०
४८]
श्रीआधारोग सूत्र
चूर्णि ।। ३५ ।।
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [ ५ ], निर्युक्तिः [१२६-१५१], [वृत्ति अनुसार सूत्रांक ३९-४७]
भण्गति- 'इमपि जाइधम्मं' इमेति भणुस्सरीरं 'जाइधम्मं 'ति जाइस्सभावं, अहवा अध्याणगं सरीरं सिस्सं वा, एस दितो, एवं वणस्सइसरीरंपि, जहा जातो रुक्खो जातो साखी एवमादि, कोई भोज दहिं जाति सोऽवि जीवो १, भष्णति ण सं मरन्ि 'इपि बुद्धिधम्मं ति जहा परिवड़ितो दारओ, अडवा थेरीभूतो एवं वणस्सतीचि, अहवा आहारेण उवचिजति तदभावे अब चिजति एवं यणस्सईवि, जहा वा हत्यो छिम्रो मिलाति तदा वणस्सईवि, साहा पुष्पं पतं वा छि मिलायति, अधुत्रं हार्ण. ए बुडीए एवं वणसईवि, अणितियं अणिचं जं भणितं जनिकालावस्थिने असामतं चचत्ताओ, चओवचइयं चिजति अबचिजतीवि, 'परिणामधम्मं 'ति भावंतरसंकमणं सो णिसेगादिवालमज्झिमवीरियाणि एवं वणस्सईवि वीर्यकुरादि कमेण भवति, तहा मूलकंदसंधतया एवं अण्णेवि सुयणदोहलरोगादिलक्खणा पज्जाया भाषियन्वा एत्थ सत्यं समारभमाणस्स तेसिं' तब इति सत्थपरिण्णाज्झपणे वणष्फइ उद्देसो पंचमः ।
ददाणिं तसकायनिज्जुसीए नव दाराई वण्ोऊणं पठितसिद्धाई णत्रंरं 'तिविहा तिविहा गाड़ा ( १५५ - ६७ ) - च्छिमा गन्भवतिया उवबादिया एसा तिविहा पुणो तिविधा इति, एकेका तिविहा- सचिता अनिता मीसा, अडवा सीता उसिणा सीतोसिणा, अहवा संवृता विवृता संवृतविवृता, अहना बितिओ तिविदो सदो गन्भत्रकंतियाण ण चेत्र भण्णइ, तंजहा गाहाये चैत्र भण्णति अंडयादि, लक्खणति दारं, बेदियादीण तसाणं वइसेसियाई लक्खणाई भवंति । 'दंसण' गाहा (१५७, १५८-६८) पढियन्त्रा, गोसण्णावियारे अणुयत्तमाणे अपरिण्णायकम्मा सुकाएस उववज्र्ज्जति, इह तु तसाहिगारो 'से बेमि संति-विज्जंति सब्बलोगप्पईया बालादिपञ्चवखा, बालावि भणती एस पिपीलिया जह ण मारेदि, अवा संति, पण तेहि संसारो विरहितो भवती ॥ ३५ ॥
प्रसकायः
६ उद्देश
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम अध्ययने षष्ठम् उद्देशकः 'त्रसकायः' आरब्धः
[47]