________________
आगम
(०१)
प्रत
वृत्यंक
[३९
४७]
दीप
अनुक्रम
[४०
४८]
1
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [ ५ ], निर्युक्तिः [१२६-१५१], [वृत्ति अनुसार सूत्रांक ३९-४७]
चूर्णिः
॥ ३४ ॥
श्री आचा-सोइंद्रियग्रहणपाडगाई, जहणेणं अंगुलस्स असंखेजड़भागं उकोसेणं बारसहिं जोयणेहिं अहवा सुणिमाईति मगदितेणं जा रांग सूत्रतं वंजणं पूरियं भवति ततो सुणे, पढिजर य-'सुणमाणो सदाई सुणेति निरुवहयईदियो तदुवडतो, एवं गंधरसफासेहिवि भाणियां, अग्घाइमाई गंधे अस्सातणिआई रसे फासिमाई फासे, तिसुवि हिने पोगले उक्कोसेणं वहिं जोयणेहिं, तिब्वेवि विसर उपलभमाणो उर्दू अहं तिरियं पाईणं मुच्छमाणो रूवेसु सद्देसु यावि, दूरालोगं हारिं च तेण रूवं आदीए, तत्थ रूवे मुच्यमाणे मुछिए दुस्समाणे दुट्ठो, जं मणितं सरागोण वीतरागो, एवं सदेसुवि रागी रागं जाति दोसी दोसं, रूपग्रहणे सेसविसएहिवि, अपिग्रहणा अपि जाति अवि ण जाति रागं दोसं वा अपि जानावि ण जाति अआइचानि जाति, कहिंचि रञ्जति कर्हिचि ण रञ्जति, एवं दुस्सतीवि, एस असंजतलोए विद्याद्दिते, 'एत्थ अगुत्ते अणाणाए ति एत्थ वणस्सतिकायपरे लोए छक्कायपरिभोयगुणे वा कामगुणेसु वा अगुतो नाम रागदोसंबसओ पंचसु विससु कर्हिपि विसए अगुतो जो वणस्सहसभारंभे अगुत्तो सो सेसकाएहित्रि अगुतो भवति, अहवा हिंसाए अगुत्तो सेवासुबि अगुत्तो, एवं सो अगुतो तित्थंगराण अणाणागारी भावा चट्टे चउनि नरगमादिसु छबिहे वा पुढविमादिसु इंदियपमायभावात्रट्टे वरमाणो आवहह 'पुणो २ गुणासाए वकसमापारे पुणो पुणो अभिक्खणं अणिवारिततप्यारो ते सद्दादविसए गुणे आसादेन्तो कसमायारो को अजमो तं समायरति कसमायारो, अडवा नाणागइकुढिलो को संसारो तं समायरति गुणामतो हिंसादिसु कम्मेसु वद्यमाणो समायरति णिध्वनेति अडति वा, सो एवं कसमायारो पमत्तो अट्टो आकंपितो आतुरो परितापितो ततो अगारवा व निग्गंथो वा काए पडिसेवाड पच्छा आतुरीभूतो छज्जीवनिकायसमारंभ करेमाणो सद्दादिगुणबुद्धिए वजप्फकाए 'लज्ज माणो- 'धुत्रं गंडिया, लक्खणा व सिद्धस्थं
वनस्पतिः
[46]
॥ ३४ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :