________________
आगम
(०१)
प्रत
वृत्यंक
[३९
४७]
57
दीप
अनुक्रम
[४०
४८ ]
श्रीजाचारोग सूत्रचूर्णिः
॥ ३३ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [ ५ ], निर्युक्तिः [१२६-१५१], [वृत्ति अनुसार सूत्रांक ३९-४७]
तिसादी ण विवेदेति, दरिसणगुणों कुतित्थियसुण मुज्झति सुलसा वा जहां, चरितगुणो ण विसएसु रागं करें, दोसं वा, धूलमद्दो जहा, आवट्टो चबो णामादी, दब्बे सामितकरण अधिगरणएगततेमु जहासंभवं भानीयवं, दव्यस्स आवट्टणादिसु कचि उदगस्स आवट्टो भवति, दव्वाणं आगासे कोंचपंतीमादीनं पुणो पुणो आवट्टो भवति, दब्वेण तेणेव उदगेण तणादि आवट्टिता, दव्वेहिं संदामगकत्तियादीहि लोहादि, सणिहाणेवि एगत्तपुहुते विभासा, भावात्रट्टो णाम अण्णाणभाव संकंती उदइयभावोदयो वा णरगादिषु भावेसु आवहति, आह-जे गुणे से आत्रट्टे ?, आमं, जे आवट्टे से गुणे १, आमं, गतिपञ्चागतिलक्खर्ण, कोऽमिप्पायो १, काय पुग्गलुत्था (कोइलमुरत्थ) सदादिणा रागो तप्पडिपक्खे दोसो, ततो संसारियं कम्मं भवतीतिकार्ड कारणे कार्योपचारा भण्गति जो एव गुणो सो आवट्टो, आवडो कहं गुणो भवति ?, गुणतो अण्णऽष्णो आवडो तेण आवट्टो अ गुणो, जद्द नाणनाणीणं एगतं, अडवा जो गुणेसु बट्टति सो आवट्टे बट्टद्द ?, आमं, गतिपञ्चागतिलक्खणं, कोऽभिपायो ?, गुणेसु वट्टमाणो ण संसारा उच्चटुति एते गुणा कत्थ?, भण्णति-पण्णत्रगदिसं पडुच्च उई पासातातिइम्मियेस, अर्ध अहे, उच्चस्थानरित्थले वा आरूडो, तिरियं आवासगं अहवा उडलोए वैमाणियादि अहे भवणवासीणं तिरियं दीवसमुद्रव्यन्तरजोइसियाण य मणुयस्स तिरिक्खाणं सभाप्रपादिसु, पाईणग्रहणेण तिरियं चत्तारि दिसाओ अणुदिसाओ य गहियाओ, पासिस्सामित्ति दरिसणिजाई, ताणिमणुवत्तणेण सयमित्र अध्यागं दरिसेति, असोभणेहिं तु आसणेहिवि दिट्ठी णिवनेति, अहवा पासियाई ताहि |चक्खुफासियाई जहणेण अंगुलस्स संखेजइभागे उक्को सेणं सातिरेगाओ जोयणसयसहस्साओ, पढिजइ य-पस्समाणो रुवाई पास' जं भणितं स चक्खुओओ उवउत्तो पासइ, भणितं साहियं तं सुणाति, एवं 'सद्दावि सुणिमाणि सुणेति' सुणिमाइति
वनस्पतिः
[45]
।। ३३
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :