________________
आगम
(०१)
प्रत
वृत्यंक
[३९
४७]
77
दीप
अनुक्रम
[४०
४८]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [ ५ ], निर्युक्तिः [१२६-१५१], [वृत्ति अनुसार सूत्रांक ३९-४७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१] अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :
श्रीआचारोग सूत्र
चूर्णिः
॥ ३२ ॥
वा अपरिणिव्वाति वा भयंति वा एगट्ठा, ते सावासाते अप्पोनमेणं जाणित्ता जं अप्पणो अणि न तं परस्स कुआ 'जह मम पियं दुक्खं जाणिय एमेव सव्वजीवाणं' गाहा, 'तदि'ति तं मयं जे जीवा 'णो' पडिसेहे 'कर' कुआ, किं तं ?, छज्जीवनिकायआरंभ अधिकथं वा 'एत्थोवरते' चि वणस्सइकायसमारंभी 'एसोवरए'ति गुरुसमीत्रं धम्मं वा उबेच विरतो स एव अणगारो भवति, सेसा दव्यअणगारा, 'जे' गुणे'ति सदादिविसया ते पायं सव्वे वणस्पसमारंभाओ निष्कज्जंति, तत्थ सदा वंसवेणुलयत्तिवीणविहंचिपडहादि वणस्सईओ, तसा तंतिचम्मादि, स्वाणि कट्टपोत्थकम्म गिहावण लेणवेड्या खं भपुप्फफलवत्थादीणि गंधा कोडादी गंधचीओ परमा मूलकंदपुप्फफलादीणं तित्तादओ य विभासा, मासकखमणादीणि काऊणं सेवालकंदमूलादि आहारिन्ति फासो तूलिमादीहिं, अनेसुवि काएं सद्दादिगुणा विभासियच्या, पुढविए सदे सुरवासलिप्पादीणि गंधो सखो बुद्धीए महीए रसे लवणादी फासे दहिकुट्टिमादि, उदये सदा जलमदुयादि रूवे नदीतूरादि धाराणि वातानि वा गंधे गंधोदगादि रसे धारोदगादि फासे सीतं ताबोदए वा उण्हगुणो, तेउकाए तत्रणविसावणपतावणादि, वातेवि गत्रक्खादीहि, तसेऽवि सद्दो संखादीर्ण गीयसदा य इरिथमादीणं, एवं रूवावि गंधा कत्थूरियातीणं रसा मंसगोरसाईणं फासा हंसपक्वादीणं, सब्बोवि गुणो पुणो चउब्विहो नामटवणाओ गयाओ, दव्वगुणो सामितकरण अधिकरणेहिं एगत पुडुचेहिं भाणियध्वं दव्यस्स गुणा अग्गीए उन्हा एवमादि, दव्याणं बहूणं समेयाणं जो रसविवाए गुणो, दब्वेण जहा अण्णेणं छुद्दा फिटति एवमादि, दब्वे जहा ओसहिं रोगो नासह, सनिहाणे, द्रव्ये गुणो तिचादि, अणेगेसु दध्येसु पिंडितेसु जे गुणा जोगीपाहुडादिसु भात्रगुणो पत्थो य अपसत्थो य, अपसत्थो जो जहिं रागंधो, जहा रागेणं ण याणंति रागा लोभा जूषकरादि खुद्धं पिवास वा, पसत्थो नाणोओगेणं
[44]
वनस्पतिः
॥ ३२ ॥