________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [७], नियुक्ति: [१६४-१७१], [वृत्ति-अनुसार सूत्रांक ५५-६१]
(०१)
प्रत वृत्यक
[५५
श्रीआचा-||ण अम्हं कोई वि पमादिजइ, जब कोई पमादहिति तमि कहते तुम जाणिहिसि, बंदिए गतो, ताहे सेहो आतंकभया अप्पमत्तो|D
वायुकायः रांग सूत्र-IAL
जातो, साह पमणइ-किंचि पमादखलिते मा मम एयरस सावगरकखसस्स अक्खाहि वा जहेस पमादेति, एस दिलुतो अयं घृणिः
INउवणयो-एवं भवार्तकमीतो छकायअवराहे ण करेइ, मा गरगादिसु अगसो छुभीहामि, पुढविक्कापंमि गतो उकोस, अदवासं॥३९॥
| जमो-आतंको जेण कम्महेऊ, भणियं च-'आतंकदुक्खाणं' सोय आतंको इह परत्थ य अहितो, जतिचि छकायसमारंभो वाउसमारंभो
वा सुई मणिजइ, जहा कच्छुकडूइययं कंडुजातं सुहाइ कंहदयस्स अंते उज्झति विसप्पिति वा कच्छ, एवं छकायसमारंभेणं अधि|कियकायसमारंभेण वा तालियंटादिणा सुई अंते अणंतसो अहियं भवति, अहबा अहियंति णचा एताणि कायघातीणि कम्माणि, | इहलोगदुचिण्णा कम्मा परलोकदुद्दा भवंति (चउ) भंगो, गुत्तिमादीहिं पुण जीवाणं अणुवरोहेणं असाव आणि कम्मागि, इहलोगसुचिण्णा कम्मा परलोगसुदृषिवागा भवंति, एवं चतुभंगो, एवं सो आतंकठाणदरिसी आयहितं जाणतो अहितमिममवि जाणंति, सो एवं प्रायाहितं जाणतो पभू भवति एगस्स दुगुंछणाए, सेसाणवि कायाणं, तत्थ इमो तस्स अणारं आलंबणविसेसो 'जे अज्झत्थं जाणई' अत्ताण अधिकिश्च वट्टति तं अज्झत्थं, किं च तं ?, सुई, सुहं सुहिणो अत्यंतरभूतं तेण आता चेव अजमत्थं, तस्स पज्जाओ सुई, तेण जे भणितं- अप्पाणं जाणति, अहिया णाम अपाणं मोत्तूर्ण सेसपाणगंतु, गतपडियागतलक्खणेण जो य बहिया जाणति, एवं दुक्खंपि जोएयवं, एवं सो उभयस्स जो जाणओ पभू भवति एगस्स दुगुंछणाए, आह
आयसरीरे सुई पेप्पर, सुहदुकलइच्छादीणि आयप्रत्यक्षाणि, बेइंदियादीगिवि परसरीरे इवाणिपवित्तिगिवित्तीओ दटुं सुह अप्पा IN/ अस्थित्ति पडिवज्जिज्जति, पुढविमादीणं चउण्ड य एगिदियाशं चकखुसत्ता जीवसत्तं, अहिकललखज्जोदगाहारातिदिद्वैतेहि,
६१]
दीप अनुक्रम [५६
६२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[51]