________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [११६-१२५], [वृत्ति-अनुसार सूत्रांक ३१-३८]
(०१)
तेजस्कायः
प्रत
श्रीयाचा- जहा आइची गद्दणक्खत्तताराण प्रभ अमिभूय भाति तदा छउसत्थियनाणाणं अभिभूय संदेवमणुयामुराए परिसाए मझयारे|
पत्र- परितिथिए अभिभूय 'दिलु दह्र अक्खातं, संजयत्ति पावउवरतेहि, 'जतेहि'नि जयणा दुविहा-पमनजयणा य अप्पमत्ता चूर्णिः
जयणा य, पमनस्स का जयणा,मण्णद-पमनम्सवि कसायादिनिग्रहपरस्स इरियादिउवओगो पमत्तजयणा, अपमानजयणा तु अक॥३०॥
N सायवयणसशत्ति, तत्थ जयणग्रहणा दिग्घकालिया जयणा घेप्पति, अपमनग्रहणा इंदियादिग्मादे बजे, सप्पडिपक्खभूतो पमत्तो |तं पद्य भणति-'जे पमले गुणद्विप' जे इति अणुविस पमत्तो ईदियादिणा असंजती पमनसंजतो पा 'गुणहिपनि तंजहारंधणपयणपगासणादि जम्स तेहिं अट्ठी सो गुणडिओ, अहवा नाणादितो जे णवि आतापणादीणि करेति, एवं सेसेवि काए आर
भनि 'से सटे पवुचती'ने कार्य दंडओ अपागं दंडेइ संसार, अभिबति पन्चु वइ, जतो एवं तेण 'तं परिणाय | मेहावी' 'त' ति छजीवनिकाया अग्गि वा अभिनवपवइओ पब्बइउकामो वा अपाणं अणुमासेद, गुरुमादी वा अणुमासंतिजो काए हण सो तेसिं दंडो भवति, तस्स घायस्म पच्छा दंडो भविस्वह, अतो तं जागगापरिग्गार पचखाणपरिणाए य
मेहावी भणितो । इदाणि तिसंजतो जातो 'गो' इति न कुजा य समारंभ जं अई पुर्व असंजतो, कि?, तहा पमाएणं अट्ट परिYA जुन्णा दुसंबोध अयाणग आतुरपरिताविता जाय थातुरा परिताप्रति संति पाणा तेउकाइए 'लयमाणा पुढो 'धुगंडिय
मणिऊणं जाब से चेमि, 'संति' विजेत, जमिणं विरुवरूवेहि सत्थेहि अण्यो कणेगरूपा अगणिसत्धेग वहति तं इमेण सुनेण विमावित विवरितं च भवति, संजहा-पुत विनिस्सिता तसथावरा य कुंथुपिपीलिया अद्दिमदमादि तसा रुक्षगुम्मलतातणानि थावरा, तणपतेहि कुंथुमादि कडे घुणादि योमये थुपणमादि कयबरेवि कुंधुमादि 'संति संपातिमा' संति-विजंति संपातिमा
RSAAR REn
वृत्यक [३१३८]
दीप
|
॥
३.
अनुक्रम
HA
[३२
३९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[42]