________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [११६-१२५], [वृत्ति-अनुसार सूत्रांक ३१-३८]
(०१)
॥२९॥
प्रत
वृत्यक [३१३८]
श्रीआचा
तेउकायस्सविणव पदाई वन्नेऊणं स एव जीवणिकायाहिगारो नदीसोतय अणुवचते जहा पस्थिवाणं पवाललवणंकुर- तेजस्कायः रांग पत्र-1 फालियपहाणगजितगसमिफोडगादि तप्पसिद्धीए हेतू भणिता जहा वा कणुया णिचेट्टावि जीवा तहा पत्विवावि जीवा, आउ. ४ उद्देश चूर्णिः
कारवि जल(कलल)दगदिद्रुतो वुत्तो, इह तु जीवलक्षणचिदारे वण्णिाजंते जरितस्थ सरीरं उसिणं जहचा खोतओ रनि दिप्पति | या देवसरीरं च सदा दीप्यमाणं ण अजीवो भवति तदा ते उक्काइया दिपमाणा जीवा भवंति, इंधनसं जोगेण विद्धिविगारोवलंभाओ
य जीवा तेउक्काइया, सुत्ताणुगमे सुर्च उच्चारेयचं, दुस्सद्धेयं तेउकायस्स जीवत्तं अतो आदिसु भण्णइ-से बेमिण पडिसेहे| 0 लोगो-अम्गिलोगो जहा आउक्काइउद्देसए किंच-'जो दीहलोए सस्थस्स खेत्तण्णों' जे इति अणुद्दिदुस्स दीहलोगो पण्डिइ । PA लोगो, संचिट्ठणाए वणस्सदकालो दवपरिमाणेण व वणस्सइकाइया अणंता, अहवा दिग्धसरीरचा दिग्घलोगो, जोयणसहस्सं| | साइरेग, अहवा सम्बत्थोत्रा यादरा तेउक्काइया पञ्जत्तया, ततो अण्णे जीवनिकाया अर्णतगुणा, ठितीवि अडाइजा राइंदिया, इतरसिं दिग्धतरिया, तेण दीहलोगो, तस्स दीदलोगस्स किं?सत्थं अग्गी, जो एवं जाणाति, एमो आयावगनामस्स उजओ-100 वगनामस्स य उदएणं सेसकाएहितो विसिस्सति, 'असत्यरस'ति ण सत्थं असत्थं सो संजमो न तं कस्सइ य सत्थं भवति, अगणिकायसंजमो बा, जे असत्थस्स० से दीहलोगसत्थस्स०,गतिपञ्चागतिलक्षणं एयं, केण भणितं एतं ?, भण्णति-'वीरेहिं एतं | अमिभूत दिह' णिचं आत्मनि गुरुषु च बहुवचनं, तेण वीरेहिं एतं अभिभूत, सन्चतित्थगरग्रहणं वा बहुवयणेनं, अहवा केव
लिग्रहणं गणहरग्रहणं च, 'एतंति छञ्जीवनिकायचक्कं अगणिजीव वा, अभिभूय चि तत्थ दवे जहा साहस्समल्लेण सतुसेणा | ID सरवहनेण अमिभूता, जहा बा आदिच्चेण तमो, भावाभिभवे तु चत्वारि घाइकम्माणि अभिभूत परीसदा उनसम्गे य अभिभूय, अहवा|| ॥२९॥
दीप
अनुक्रम
[३२
३९]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम अध्ययने चतुर्थ: उद्देशकः 'अग्निकायः' आरब्धः,
[41]