________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [3], नियुक्ति: [१०६-११५], [वृत्ति-अनुसार सूत्रांक १८-३०]
(०१)
श्रीआचा- गन- 1२८॥
धूणिः
।
प्रत
वृत्यंक
महानवोतीरोदगं सचेयणं, जया सीतलीभूतं तदा समावपरिच्चारण अचेयण, लवणमहुरअंबउदगाणं अण्णोष्णं सत्यं, दुम्भि
अकायः गं च पापणं अधिन भवति, सकायसत्थे परकायसन्थे भंगा चत्तारि, तंजहा-थो अधोवेण०, एतं सत्थं 'अणुवीय पास'ति सयमतीए चिंतेना परती वा सोतम्ब, न महमा फासुयंतिकार घेत्तब्वं, 'पुढो समथं पवेदितंति बहणि आउक्कायसत्याणि भगवता पवेदिताणि उसिनणे य पाणे, जे कुतित्थिया उदगं पिबंति ते णियमा हिंसगा उदगम्म तदस्सिताणं च, अहिंसं धोसिना तत्कारी नहोसी पभिलंगमउणी वा, अदुवा अदिण्णादाणं ते लोगअगडादिपसु जइवि पुष्पाणुण्णायत्तणेणं ण अदनं नहावि णदीए वा वासोदकं वा उपजीनाणं अदत्तं भवति, जेमि वा ते सरीग तेहिं अगणुण्णार्य, अह सामिअणुणातं मिदोसं नो सामिप्रणाय महिसं छगलं या धानतो णिहोसो भविजा, ग य सो णिहे मो, कुतिस्थिया तेहिं तेहि कारणेहि उदगममारंभ करेंनि नेवि अविरता, तजहा-कप्पड २' द्विमिहिता वीसा केसिंचि पातुं कप्पति, ण ण्डातुं, आजीविमसर
वागं च, नाणियाण व्हातुं पातुं च, केमिचि हाणपियणहेतुं मंडोवगरणचरूवमसादीणं पक्वालणहेऊ, केसिवि परिपूर्त, केमिचि अपरिपूर्त, केसिनि परिमिय, कमिचि अपरिमियमिति, अदुवा विभूमापनि विभूमा नाम हाणहत्यपाद मुहबत्यादिघोवणं च 'पुढो नि पत्तेयं महागादिगु बहुसु कारणेमु, अथवा 'पुढो सत्येहिनि पिपिहेहिं मधेहिं उस्सिचणा य पाणे गाहा, 'विउति नि जीविया बबरोवेनि, अहबा डाणादिसु बिउध्वति, पत्धवि तेसि णो णितरणा' जइविण्हाणपियणधोवणादिमु परिमियारंभ करेंनि नहावि ने अविग्या, पाहणं उदगारंभविरयाणं जहाकरणं भवति सर्वप्रकारेण विरता भवंति । एत्य । सर्थ समारभमाणम्य जाच परिममत्तं" ति ।। इति सत्यपरिणाअज्झयणचुण्णी नाओ उसो परिसमत्तो॥
[१८-३०]
दीप अनुक्रम [१९-३१]]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[40]