________________
आगम
(०१)
प्रत
वृत्यक
[३७-४२]
दीप
अनुक्रम [३७१
३७६]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], चूडा [१], अध्ययन [१], उद्देशक [७], निर्युक्तिः [२९७...], [वृत्ति अनुसार सूत्रांक ३७-४२]
श्रीजाचा रोग सूत्र
चूणिः
॥ ३३९॥
घृतं वा आमजी, अगणिकार्य उक्खलितं तं या दव्यं जं देतियं पुणो पुणो उघेतुं ओतारेमाणे वा अगणिविराहणा, एतं खलु भिक्खुस्स वा २ सामग्गियं । षष्ठी पिंडेपणा ॥
संबंधी अगणिकाए संयमविराणा, इहावि संजमतव विराहणादि, खंधी पागारओ, अहवा खंधो सो तञ्जातो, घरे चैव पाहणखंधो वा राज्जातो गिरिणगरे, अतजातो अन्यत्र, मंचो मंच एव, कडेहिं कीरति, मालो मालो येव, पासादो पासादो चैत्र, इंमियतलं आगासतलं, अण्णतरं अंतलिक्खग्गहणेणं ता सिकंगादि गहिता, एतेसु मालोइडदोसा, पीढ़ छगण गोम प्रमादी, फलयं कटुमादी, णिसेणी णिस्सेणी चेव, उदूक्खलं मुशलं उक्खलं वा, अवहट्ट अण्णतो गिण्डित्ता अष्णहिं स्थावेति, उस्सविडं उई उचितुं तं | चंचलं पचलिजा, तत्थ पडेंतस्स सरीरिदियविराहणा जीवविराहणा य, तुम्हा ण पडिगाहेजा, उन्भाषा मालोइड, कोडिगा एव कालेजओ, विसमं ओवरि संकडओ, मूढिगाहा भूमी एगा खणितु भूमीघरगं उचरिं संकडे हेट्ठा विच्छिनं अग्गिणा दद्दित्ता कजति, | ताहिं तु चिरंपि गोधूमादी वत्युं अच्छति, कुंथा पुंजिगा, ओकुजिय अवकुजिय, अत्रकुजिय ओहरिय ओतारिय आहड्ड-आहृत्य णो परि०। मट्टिओलित्ते काय हो, उब्भिमाणे छण्डवि, जउणा लित्ते अगणिमादीओवि, लिप्यमाणेऽवि छक्कायत्रिराहणा पच्छाकम्मै वा, एवं पुढविआउनेउकाएस पतिद्वितेवि, उस्सकिय विव्वविया ओहरिष उतारेतुं । अगणिकाए अ दंसितं सूत्रं, सुप्पं विधुव बंयणओ, सेसाणि पागडडाणि चैत्र, जाव ण पडिगाहेजा । वणस्पतिट्ठितं पिट्ठस्स हरियकायअस्स वा उवरिं । पाणगजातं, उस्सेइमं पिट्टदीवगादि, संसेइमं तिलअयं तिपण्णगादि, सीतेण उण्हेण वा चाउलोदउ तिलोदगे य, अनुणाधोतं-घोयमित्तं चैत्र, अणंविलं ण अंबिलीमूर्त, अच्वोकण अचेयणं, अपरिणतं वनादीहिं तारिसं चैव, अविद्वत्थं ण जोणी विद्वत्था, एतं ण पडिगाहेजा
सप्तमी पिंडेपणा
[351]
॥ ३३९ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : प्रथम चूलिकायाः प्रथम अध्ययनं "पिण्डैषणा", सप्तम-उद्देशक: आरब्धः