________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [१], उद्देशक [६], नियुक्ति: [२९७...], [वृत्ति-अनुसार सूत्रांक ३१-३६]
(०१)
श्रीआचा रांग सूत्र
षष्ठी
पिंदैषणी
चूर्णिः ॥३३८॥
प्रत वृत्यक [३१-३६]
दीप अनुक्रम [३६५३७०]
(वा २ सामग्गियं ।। पंचमा पिंडैषणा॥ 0 इह हि अंतराइयमेव तिरियाणं, रसं एसंतीति रसेसिणो पाणा-सत्ता, घासेसणाए आहारखइ, संथडा णिरंतरं सण्णिचतिया,
दवदवस्त०, तिरियदुट्ठा, के ते? कुकुडजातीयं वा, जातिग्गहणे स्त्री नपुंसको वा कुक्कुडपेच्छगा, करिसमादीसु कणयाओ वा कोई दिजा, कुकूडा कलेवरा, लेहणे वा सरणगराणं कए कुडगं कोति दिजा, वायसा अग्गपिंडमि, तत्व अंतराइयं अहिकरणदोसा, दुवारवाधा दुवारपिंडो, अवलंवर्ण अवत्थंभणं कारण वा हत्थेण चा, दुबलकुडि उद्देहिपरिवहिते, फलहिते कलहो चेव दाणं उत्तरतरो कबाडतोरणेसु एतेमु पेव दोसा, दगच्छडणगं जत्थ पाणियं छडिजति, चंदणि उदगं जहिं उच्छिट्टभाषणादि धुव्वंति, | एतेसु वयणदोसा, सिणाणं जहि हायति, वचं नाम पंचवडओ, तर्हि पबयण भुताभुनेण कसंतरेहिं दोसो, आलोग उलाव
(लंकि)गादि, निग्गलणं कुडो खंडितो, संधी दोहं घराणं कडगाण चा, दगभवणं ण्हाणघर, प्रतिज्झिता बाहं पूरिता, अंगुलीए | उद्देसिय २ निझाति जहा इमे दीणारवस्थाई थिग्गला बा दीसंति, गडहिते वखुरे संका, अंगुलीए दाएत्ता भणंति-एतं कुसाणं | मे देहि, बालेति, हेतु होतु सव्वेसिं देहि, अम्ह ण देहि, किं अणुदंसणु । अह तत्थ किंचि भुं भुज पालनाम्यवहारयोः,
हत्थो हत्थो चेव, मत्तो पिडकुंडगं, मट्टितजाति, दबी दब्धी चेव, उल्लंकिगादीणं वा गहणं, भायणेण कम्मं भायणं कडगादि गहिता, | सीतं विगडं चउभंगो, इह अविगतजीवं गहितं, उदडलं पुरेकम्मसंजयट्ठाए घडति, ण ससणिद्धाए चिट्ठति, संसडेग जाव पडिगा'हेजा, पुहुगादि कोडेसु ३ सचित्तसिलादिसु, बिललोयां फासुगं कडिजइ, उब्धियग्गबणा सा सुद्धसिंधवादि, अफासुगं हितं देसंतरसंकमणगा उपहादीसु फासुगीभवति, रेवहादि मिअति रुचति वा। उस्सिंचति सतो णिसिंचति तहिं अण्णस्थ, तत् उण्होदगं|
॥३३८।।
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", षष्ठ:-उद्देशक: आरब्ध:
[350]