________________
आगम
(०१)
प्रत
वृत्यक
[२५-३०]
दीप
अनुक्रम
[३५९
३६४]
भाग-1 “आचार” - अंगसूत्र-१ (निर्युक्तिः+चूर्णि:)
-
श्रुतस्कंध [२], चूडा [१], अध्ययन [१], उद्देशक [५], निर्युक्ति: [ २९७...], [वृत्ति अनुसार सूत्रांक २५-३०]
श्रीजाचा रोग सूत्रचूणिः
||३३७||
माणा कुंभकारादिणा चलणं वा, चिचमंता मसिणा सिला एवं सचित्ता लेल गहिता, उडओ सवितो चैत्र, कोला मता मधुणो, तस्स आवासं कंठ, अन्ने वा दारुए, जीवपतिट्ठित हरितादीनं उवरिं, उदेहिगाग वा सचिते वा, सांडो सपाणे पुत्रमणिता, आमअति एकसिं, पमअति पुणो पुणो, अवसरक्खं अचिनं देतंगे असति उग्गहो अणुष्ण वेजति तणादीणं, एवमादीहिं पमजेजा, मणुस्सं विपालो णाम गहिलमचओ, गहिछउ हारणपिसाइया गहिता, सेना गोणादिमारगा अलकभावा, खुडुआ खायंति अस्मिन्निति तं उबातें, येसी मूसिगा धूली वा, मिल्लुगा पुढाली वा विसममि सुण्यं पाणियं तिलविजलं, न दुवारवाहा अग्गदारं कंटगवदिता अहेसी, दियग्गहणा कहंगचेलादिणा विहितं, अणुष्णन्नविचावि ण वदति, अणुभवितुं बहते गिलाणादिसु कारणेसु । गामपिंडोलतो विजमाणा ओलेति, संलोगो जहिं द्वितो दिस्सति, सपडिदुवारं संपडिजुनं दारस्य, केवली वृता, तस्स पुव्यपविट्ठस्स णीणियं विहरेजा, अचियत्तं अंतरालियदोसा, गिहत्थो वा भगति जो एत्तो चैव पडिच्छति एते दोसा जम्हा पुव्वोदिट्ठाए पइण्णाए, प्रतिज्ञा हेतुरुपदेशः, एप भगवतां अं णो संलोए, सेनमादाय ज्ञात्वा अणावात नसंलोए तस्सवि, तस्स तस्स गिहत्थो सम्बेसि सामनं गिहपाडसंजएहिं सम्मं दिज, भणेज य-अहं अक्खणितो तुझे चैव झुंजत परिभातेत वा, | च केइ मिण्डित्ता तुसिणीए माइद्वाणं० णो एवं करेजा, जइ फव्वंति ण गेव्हंति, अह असंथरणं गिलाणादीण वा णत्थि ताहे गेव्हंति, अह असंथरणं तच्चैव भायंति, अह भगंति-तुमं चैव भाएहि, ते वा बेंटलेंति ताहे परिमाएति, खद्धं बहुगं, डाग सागं वाहंगणमादि, अह भांति जामो, तत्थ अप्पणी उपकृति तेसिं तहेव देति, अह णिच्छंति, एवं पुण पासत्येहिं असंभोइएहिं वा, | गामपिंडोलादि पुचरविट्टे उवादिक्रम्म णो पविशे, मा पडिसेहिते व दिण्णे वा पवेसेज वा ओभासेज वा, एवं खलु भिक्खुस्स
पंचमी पिंडेपणी
[349]
॥३३७॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: