________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध २], चूडा [१], अध्ययन [१], उद्देशक [४], नियुक्ति: [२९७...], [वृत्ति-अनुसार सूत्रांक २२-२४]
(०१)
प्रत वृत्यक [२२-२४]
संधुता ससुरकुलादि, अहवा गिहवासे पुण्यसंधुता, पयजाए पच्छासंधुता, गाहावतिपिंडं णाम संपन्नरसं स्निग्धं द्रवं पेसलं उत्त-IN पिडपणारांग सूत्र-IN चूर्णिः
रसंलोयगं वण्णादीहि अ सोभणितमित्यर्थः, सुकुली सुखजगं, फाणियं द्रवगुलो, पुथ्यो वा पूर्वओ, उल्लं खञ्जगं सव्वं गिहितं, 0 | सिहिरिणी मअिता, सिहरवयचि चिकणतणेण, तं भोचा पच्छा साहुणो हिंडावेति, तमि गहिते साहुणो किं करेतु ?, माइट्ठाणसं-16 | फासो, ता न एवं करिज्जा, केवलिपडिसेधियं अकप्पितं, सेवंतो मायामोसे बदृति, कह कुज्जा ?, सग्गामे परम्गामे अविसेसे पाहुण-IN | इचिए, तिणि दिणे पाहणं, से तत्थ भिक्वहिं सद्धि कालेण कालेणंति सति काले तत्थितरा सामुदाणितं तं आहार आहारेज्ज, एवं खलु तस्स भिक्खुस्स वा २ सामग्गियं । चतुर्थी पिंडेपणा समाप्ता॥
इहापि कालोऽधिगार एव, अग्गपिंडः अग्गो णाम अरिज्जओ खिप्पमाणे संजाए अगारी चंभणस्स अम्गं पिंडं दातुं | समणसग्गदहपवत्तणदोसा अहवा उक्खलियादोसाओ वा उक्खिवति णिक्खिप्पति अण्णेहिं विज्जति हीरमाणं न निज्जति परिभाइज्जति, परिभुज्जति अण्णे भुंजंति, परिद्वविज्जति अधणीया कीरति, पुरा असणादी वा (४) तत्थेव भुंजति जहा बोडियसरक्खा , अहे चरति णाम उक्कममडति, खद्धं खद्धं णाम बहवे इह संकमंति तुरियं च, तत्थ भिक्खुवि तहेब सो० सा० माइट्ठाणं संफासे णो एवं करेज्जा से भिक्खू वा भिक्खुणी वा अप्प० केतारो तलागं वा जं उबस्सं वा, फरिहा गामो उदएणं वेढितो फलिहतो वा, पागारतोरणअम्गलाणि, जहा हस्थिवारी अग्गलपासओ, अग्गलाए वा कार्य, उच्चारणाओ वलितो, अणंतरहिता नामांतरो अंतर्वा तेन अंतरहिता सचेतणा इत्यर्थः, सचेतणा, अहवा णो अगंतेहि रहिताओ, सहिता इत्यर्थः, इत्थं न दीसति, | ससिणिद्वा घडउऽच्छ पाणियभरितो पल्हत्थणो, वासं वा पडियमेचय, ससरक्खांवितो मट्टिता तहि पडति य सगडमादिणा णिज्ज
दीप
अनुक्रम [३५६३५८]
॥३३६॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: प्रथम-अध्ययनं “पिण्डैषणा", पंचम-उद्देशक: आरब्ध:
[348]