________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध २], चूडा [१], अध्ययन [१], उद्देशक [७], नियुक्ति: २९७...], [वृत्ति-अनुसार सूत्रांक ३७-४२]
(०१)
प्रत वृत्यक [३७-४२]
रपिंडेपणा श्रीआचा-1 तिला भुजितगा पाणीते छुभन्ति, तुसोदए तुसिता भुजियगा छुभंति, जवोदए जवा ज्जियगा छुभंति, आयाम अवस्सावणं, रांग सूत्र
| सोवीरगं अंविलं, केह भणंति-कोसलाए परिसित्तियं, सुद्धवियर्ड संसट्टपाणगं, निज्जा वा अहिगारो, अहुणा धोताईणी णो पढि-11 चूर्णिः
गाहिज्जा, इमं पुण मुत्तं चिरघोतादिसु-से पुवामेव आलोए, पडिग्गहो एवं मत्ओवि गिहिमायणेण वा वक्खेवे चकिया फुडा ॥३४०॥
चेव पडिगाहेज्जा । से भिक्खू वा भिक्खुणी वा पाणगं अगंतरहितादिसु, उद्बटुत्ति उद्धृत्य, णिक्खितं ठवितं, उद उल्छेण । वा ससिणिद्वेण वा सकसाएण वल्मा(ल्ला दिणा कसाएणं, सो य सवेयणो य होज्जा, मत्तेण भायणेण, सीतोदएण संभोएत्ता भासेचा |णो पटिगाहेज्जा, एवं खलु तस्स भिक्खुस्स वा० सामग्गियं । सत्तमा पिंडेसणा॥ ____संबंधो इह पाणगं, अंबगाई धोति अंबसालस्स वां संसट्ठपाणगं खोल्लविसए अंबगाणि फालेचा मुक्कविज्जति तेसिं धोवणं
अंगपाणगं, एवं अंबाडगकविटुमाउलिंगमुढ़ियादालिमखज्जूरनालिएरकरीरकोलामलगचिंचादीणं सब्वेसिं धोवर्ण, रसमीसं बा| | अट्ठियं अडिल्लओ, सह अट्ठिएणं सअट्ठियं, सह कशुएण य सकणुयं, कणुपं अट्ठिएगदेसए वा अतुस्सो कच्छो वा, बीतेण सह | | साणुवीयक, छब्बकं सं बन्ध, चाल सउणीपरए वा, रएण बा, आवीलेति एकसि, परिपीलेति बहसो. परिसएति गालेति ण पडि10
आगंतारो मग्गो, मग्गे गिह, अहवा यत्र आगत्य आगत्यागारा तिष्ठति तं आगंतागारं, आरामे आगारं, गृहपतिकुलं वा, परिया-1 NI यगादीणं आषातो परियावतो, अन्नगंधाणि कलयसालिमादीणं, पाणगंधो कप्पूरपाडलावासितादि सुरभिगंधो चंदणागुरुकुंकुमादीणं |N
आसायपडिसा भाणमुई, जो तस्थ सिद्धा, सालुगं उप्पलकंदगो, विगलिया गोल्छविसए बल्ली, पलासतो सासवसिद्धत्थपालिता, आमयं अरद्धं, असत्थपरिणतं सचिन, पिप्पली पिपलिमूलं, मिरियं मि २, सिंगवेरं मुंटी अल्लगं वा, चुण्णे एतेसिं चेत्र,
दीप अनुक्रम [३७१३७६]
॥३४०
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", अष्टम-उद्देशक: आरब्ध:
[352]