________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [६८-१०५], [वृत्ति-अनुसार सूत्रांक १३-१७]
(०१)
प्रत वृत्यक [१३-१७]
श्रीश्राचा- Wलिएहि हिसंति, कहं अणगारा ण भवंति ?, भण्णति-'जमिणं विरूवरूवेहि जमिति अणुद्दिढ इदमिति पञ्चक्खवयणं, अविकितो पृथ्वीशस रांग सूत्र
पुढविकाओ, स एव चुतो भवति विण्णाणामाबे, स हिंसिञ्जति जेणं तं सत्थं, विविधाणि रूवाणि जेसिंतेसिं उवभोगेहि हेउहिं विरूव- २ चूर्णिः
वेहि सत्येहि वहेहिति हलकुलियादीदि, किंचि सकायसत्थं पुदविकम्म समारभंति, जं करेइ तं कम्म, पुढवीए कर्म २,तं तु खणणं | ॥२२॥
बिलेहणं वा, पुढविसत्थंति पुढविमेव सत्थं० अप्पणो परेसिं च, हलादीणि या पुढत्रिसत्थाणि ताणि समारभति, अणेगरूवेण एग-1 स्वे सण्हबादरपुढविमेदो, सुहुमाणं बादरं सत्थं ण होति, सुहुमाणं परोप्परतो होइ, किमत्थं पुढवी विभज्जति , भण्णति-'तस्थ खलु भगवया परिण्णा पवेइया इमस्स चेव जीवितस्स' 'तत्थेति तर्हि पुढविकायीए खलु विसेसणे जाणणापरिणाए
पञ्चक्खाणपरिणाए, अहवा पञ्चकखाणेवि एवमादि उवभोग न कुजा, इमस्स चेव जीवियस्स-जीवियकारणा धातुं धर्मति करिसNणाणि य पगारादीए प, एवं अाणवि जावि दुक्खपरिघायहेउंति, सप्पो खदो कदमं खाया, पिसायरस कूर्व खणंति, सयमेव |
पुढविसत्थं करिसगादि अण्योहिं विहिज्ज कारवेडिंति अणुमोयंति उवजीवंति पसंसति य, एत्थ जोगत्तियकरणत्तिएण य तं पुण Hi अदाए या तं सहिताएत्ति, अहियाए संसारे भवति, चिरेणावि चोहि ण लभइ, लद्धाएविण करेति, अपायोटेजणो पालइति, अहवा-101
वायो दंसितो 'से तं संबुज्झमाणे स इति णिदेसे, तंति जो भणितो तदारंभो तं संधुज्झमाणो, सिक्खागो वा भण्णति-से तं संबुज्झमाणो आदाणिओ-संजमो तं सम्म उहाए समृट्ठाए, अहवा आदाणिो-विणओ तं सम्मं उट्ठाए, ण मिच्याविणएणं उदायिमारगो व, पुच्वं समुट्ठाए जहा भट्टारगं गोयमो, सोच्चा भगवतो सगासे, अणगारेणं वा तप्पुरिसो अणगाराणं चरगादीणं पत्तेयबुद्धाणं वा, एवं एगेसिं रागदोसरहियाणं कयसामाइयाणं सिस्साणं गणहरेहिं पवेइयं जहा पुदपि जीवे, तदारंभो य अहितो, ॥ २२॥
दीप अनुक्रम [१३-१८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[34]