________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [६८-१०५], [वृत्ति-अनुसार सूत्रांक १३-१७]
(०१)
प्रत वृत्यक [१३-१७]
G! समारभमाणस्म एस खलु गंधे एवं (स) भोहे एस खलु मारे' एस अवधारणे खलु विसेमणे गंधो पदविकाइयवहेणं | प्रथादित्वं रांग सूत्र-0 अट्टविहो कम्मगंथो भवति, कारणे कज्जस्स उवयारा भण्णति एस खलु गंथे, 'मोहिनि अप्पाणं अवसो मोहणिज्ज, 'मारिति२ उद्देशः चूर्णिः आयुगं सूयितं, दुक्खगहपोण वेदणिज्जं, एवं सेसियाओवि पगडीओ एकाओ पुढविवधातो बझंति, एवं मोहेणवि के०, अहवा |
एसो पुढविवधो गंथे मोहो संतो विग्धो मोकस्स मोक्खमम्गस्स बा, 'इचत्थं गदिए लोएति इति एत्थं पुढविकाए आहारोवगरणविभूसाहेऊ मुच्छिओ गडिओ गिद्धोति वा एगई, एत्थ गडिओ किं करेति ? 'जमिदं विरूवरूबेहि सत्थेहिं' पुर्व भणितानि, जं करेति तं कम्म, सत्थंपि सकायमत्थं परकायसत्थं च कुद्दालालिचादीहि अण्णे व गाणारूवेहि पुढविधायं छकाया, मणियं च-'पुढविजीवे विहिंसंतो हिंसति तु तदस्सिते, जे ण पस्संति ण सुणंति सि कहं वेदणा उप्पज्जद', 'से बेमि' सोऽई अवीमि, अप्पेगे अन्धमज्झे अप्पेगेधमच्छे ण गच्छंतीति अगा अंधो अपि एगे अपि अंधे अमेदिति भिंदे अच्छेदिति छिंदे, तत्थ थावरसंघे अगा अंधो य जहा पुरिसो कोइ अंधोवि पंगुलोवि केवलं रुंडमेव जातो मितापुत्तो जहा जाव ते उववातो बेईदिय तेइंदिय अपंगुत्तेवि य च समासेणं भयणा, तत्थ दवंधे अंधलश्रो, भावांघो मिच्छादिट्ठी, जहा तं अगं अंध वा सिरकबाले अबत्य वा खरपदेसे कोइ भिंदति छिदइ वा किं तस्स अपस्सतोचि वितणा ण भवति १, एवं पुढविकाइयाणवि अगछंताणं सुरमयाए अप्प
संघयणाणं फरिसमिणवि मारणे अतुला वेदणा भवति, जहा पंचिंदियाण पदे सूपीइ कंटपण या विजामाणाणं अणुत्तरेण सत्येण | 0 मिज्जमाणाणं चेदणा भवति तहा पुढविककाइयाणवि अस्थि ते पदेसा तित्थगरदिट्ठा आणागिझा पादत्थाणीया, एवं खलुअग जाव | ID सीस, अप्पेगे संपमारए अप्पेगे उद्दवए संपमारणा मुच्छा मुमुच्छा वेति, 'णत्थिय स अंगमंगा गाहा(९८-३३) पाणाणं ||1||
दीप अनुक्रम [१३-१८]
INDIA
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[35]