________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [२], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
भावः
प्रत
वृत्यंक
श्रीआचा
मासाओ. पचायति भिसं वायति, तपि एगा अण्ण तिथिया वमहीओ निवाता करेंति. पाउरणाई फंफगाई. उफ आहारयं, चण्णं नियातायः संग मत्र-1। एत्थं झुंजंति, जतिवि कुंचियायिजो(छिद्दे)ण सीतं एति तेणेति भणति-दुक्खाविओ, जेवि पासावधिज्जा तेविण संजमे रमंति,
चूर्णिः | संघाडीओ (७८) वस्थाणि कंबलगादि पहिरिस्सामो पाउणिस्सामो, समिहातो कट्ठाई, ताई समाङहमाणा गिहत्थअण्णउत्थिया, ॥३१७॥ एवं सीतपडिगारं करेमाणो तहावि दुक्खं सीतं अहियासेइ, पिहिता पाउया वा पस्सामो अतिव दुक्खं हिममयं पएसं (७९) तहिं काले ८ उप० । | भावेंति अपडिपणे बसहि पडुच्च ण मए णिवाता वही पत्थेयव्या, अहिगदाएवि अहियासेति, दविते पुन्वभणिते, अह अश्वत्थं ३ उद्देशः
सीतं ताहे णिक्वंम गगता राओ बसहीओ रातो-राईए मुहत्तं अच्छित्ता पुणो पविसति रासमदिटुंतेणं, पृणो य वसतिं च ।। | एति, स हि भगवं समियाए सम्ममणगारे, न भयट्ठाए वा सहति, एस विही अणुकतो (८०) स इति जो भणितो, विहाणं
विही, अणु पच्छाभावे, जहा अन्नतित्थगरेहिं कतो तेणावि अणुकतो, पूर्ववतु एतस्स सिलोगस्स बक्खाणं कायब्ध, पढमुद्देमए इति ।। 1| उपधानश्रुतस्य द्वितीय उद्देशकः परिसमाप्तः ।
उद्देसामिसंबंधो भणितो, चरिता पदमुसिए, अज्झयणे तस्स तया, वितिए सेनाविहाण भण्णति. णिसीहियाहिगारो संपयं. | सो जहा सामायियणिज्जुत्तीए भगवं अच्छारियदृष्टान्तं मणमा परिकप्पेऊणं लाढाविसयं पविट्ठो, एन्थेव निसीहियापरीसहो | अधिकतो. तत्थ निसीयणं णिसिजा, यदक्तं भवति-निसीहियासु बसतो उबसग्गा आसी, तंजा-तणफास सीयफासं तेउफासे य दंसमसए य (८१) तरतीति तरणं, तत्थ पहुंजयमादी तणा लगंडसीतफासेण ठितं विधति, णिसन वा कडगकिसासरदन्मादि, सीतं पुण पब्वयाइन्नदेसे अतीव पडति, तेउत्ति उण्हंति, आतावणभूमी व हालदामाए अग्गिमेव आसी, उल्लु
[२२६गाथा १-१६]
दीप
11३१७॥
अनुक्रम [२८८
2021
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[०१] “आचार' जिनदासगणि विहिता चूर्णि: नवम-अध्ययने तृतीय-उद्देशक: परीषह' आरब्धः,
[329]