________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [२], नियुक्ति: २८४...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-१६]
(०१)
PAGE
प्रत वृत्यक [२२६गाथा १-१६]
श्रीआचा
10 उप्पायगा पहारअकोसदंसमसगादिया, यदुक्तं भवति-पडिलोमा, परलोइया परलोकदुक्खुपायमा, यदुक्तं भवति-अणुलोमा, केहD लेखलौकिराम सूत्र- उभयलोइया, तंजहा-अस्सगतो पुरिसो अतिणेति, तहा अणुलोमे परलोमे य करेंति जहा अभयमुदरिसणस्म, भीमाई अणे- कोपसर्गादि चूर्णिः गरूवाई भीमा पुष्वभणिया, अणेगरूवाइ व भणिया, उबसम्माहिमारे एव अणुलोमा पढिलोमा य, जेण वुश्चति-अवि मुभि -IN
दुन्भिगंधाई अवि पदार्थसंभावणे, सुरमिग्गहणा अणुलोमन्महणं, दुब्भिगद्दणा पडिलोमा, पडिगहणा अणुपडिलोमग्गहणं सुरमिगंधपुष्पमल्ल देवा पूएंता, मणुस्मा य तेहिं सुरभिएहिं, दुरमिगंधेहि पाणभोयणेहि, चमरादिअस्सिता, दुरभिगंधा मासा गेया, | पडिमाए द्वियस्स अस्मादा गंधा आसी, जत्थ गंधो तत्थ रसोवि, जहा गंधाई तहा सदाईपि अणेगरूयाईपि, अणेगरूवाईपि अणुलोमपडिलोमाई, अणुलोमा थुदवंदणापूयाअचणाई, णिभत्थगाति पडिलोमा, अहियासए सपासमाहिए (७४) फासाइंपि विरुवरूवाई अहियासितवां, अहियासए सयत-णिचं, जहा एगदिवसंतहा अद्धतेरसवासे पक्खाधिने नाणादिरहि, पढिजह | य-समिते सम्म इतो समितो वासीचंदणकप्पो समभावे दिनो, जह गंधरससहाई तहा फासाइंपि, विरूवरूपाइपि सुहासुहफासाई अवृत्तमवि पचति, एवं रूपाणिवि, अहवा अणेगरूबाइंति रूवग्गहणमेव कयं भवति, परिजइय-अहियासए समाहिते इति मंता भगवं अणगारे इति पदरिसणे, तंजहा-ते व सुम्भिसदा पोग्गला दुभिसद्दयाए परिणमंति, अहवा इमं मंता-कम्म| निजरा भवति अहियासेतस्स, इहरहा कम्मबंधो, ण तस्स अगार विजतीति अणगारो, किंच-सब्वेहिं विसरहिं अणुलोमपडिलो
मेहि अरती समुप्पजति, संजमरती ण भवति, अरर्ति रतिं च अभिभूता जा संजमे अरती उप्पअति पडिलोमेहिं उवसग्गेहि, | विणा वा उपसग्गेडिं, असंजमे वा रती सद्दातिविसए पप्प पुधरतअणुस्सरणाओवा, ते अभिभूत सज्ज्ञाणेणेव रीयति माहणेति ॥३१५॥
दीप
अनुक्रम [२८८
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[327]