________________
आगम
(०१)
प्रत
वृत्यंक
[१३-१७]
दीप
अनुक्रम [१३-१८]
श्री अचा रंग सूत्रचूर्णि
॥ २० ॥
भाग-1 “आचार” - अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], निर्युक्तिः [ ६८-१०५ ], [वृत्ति अनुसार सूत्रांक १३-१७]
पदार्थ, एवं अड्डातिदोसजुवस्स किं भवति, भण्यति अस्सि लोगे पहितं' अस्मि जीवलोए वा सयमेव हि संबंधिते | पव्वहिते सम्मेहिं अत्तावि णं बंधेति, अहवा अड्डों परिजुष्णो अयाणतो अमिलोए पथ्यहिते 'तत्थ तत्थे ति तेसु तेसु कारणेसु पुढविसमारंभेणं विना ण सिज्यंति, तागि समारभति, अहवा पतेयं पलेयं तेहिं तेहि करणेहिं हलकुलियकुद्दालमा दिएहिं देवउलसभाघरतलागसेतु अगडधातुनिमित्तादी पिधपिई, 'पस्से 'ति सीसामंतण 'आतुरा परितावेति'ति अट्टत्तणेण आतुरा, जह वा एगस्स रणो किंचि सचितं वा अवि महरिहं द्रव्यं अवधितं, ते जगरगुत्तिया भणिता-जह एवतिएण कालेणं ण उद्वावे चोर तो मे सीमं छिदामि तेदिं मच्चुभयातुरेहिं कहाँचे गवेसंतेहिं चोरा उबलद्वा, गहिया य, तेण पडिवअंति, ततो ते मरणमवाउरा नाणाविहाहिं जायगाहिं परितावंति, एस दितो. एवं अट्टकम्माउरा मणुस्सावि जीविगा मरणमया विसयाभिलावणां य पृढविकाए णिचिणा णिरणुकंपा य परिवाविन्ति हलकुलियकोदालादीहिं, 'संती'ति विनंति पाणा-आउपाणाति जं भणितं, ण जीवा अजीवा, आजीविगपडिसेहत्थं चकम्महणं, जत्थ एगो तत्थ नियमा असंखिजा, 'पुटोमिति' चि पुढविसिता, अहवा पिपि अस्मिता, जे भणितं पत्तेयसरीश एवं पत्थवमखो ?, भण्यति पुणो- 'पुढो सिय'ति अत्थ परिणते दोस, सत्यपरिणत अचित्ता भवति मन्थपरूवणा जहा पिंडनिज्जुतीय, सचिताय अन्नपरूवणा जहा पण्णवणाए, लक्खणं तु आई जं वा सरी अविवरणमा कुतित्थिगाणवि आगमसिद्धाणि जहा आरोप्पादि, किमंग पुण सब्बणं १, भाग च- "जिनेन्द्रवचनं हेतुभियद गृह्यते । आज्ञया तद्धहीतव्यं नान्यथावादिनी जिनाः ॥ १ ॥ जे पुण पचया नाटकाइए जीव म उ सह निमाणा त्रुटी पास लजा दुविहा- लोगिगी प लोउचरा य, लोइया
पृथ्वी कायः
२ उद्देशः
[32]
।। २० ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०१] अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :