________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३]
(०१)
श्रीवीर
दीक्षा
प्रत
वृत्यंक
श्रीआचा-Uएतं किमत्थं वणिजति उपहाणसुयं १, वुणति-'तित्थगरो चउनाणी 'गादा ।।२७७॥ एवं तु समणुचिण्णं. जं अणुचरेदु
वीरा सिवं० गाहा ॥२८४॥ जहा य तेण भगवया एतं अणुचिणं एवं अण्णेहिवि अणुचरियममिति अयं संखेवत्थो, सुनाणु-10 चूर्णिः । ॥२९८॥
| गमे सुत्तं उच्चारेयव्यं, अहासुयं वइस्सामि (४२) अञ्जमुईमो जंबुखामि पुच्छंत भणति-अहासुतं यहस्सामि, जहा सुतं अहा| सुतं, जहेति जेण पगारेण, ण अनहा, वइस्सामि, अहं वा जह सुतं तहा वदिस्सामि, जहा से जेण पगारेण सेत्ति णिद्देसे, कस्म । भगवतो समणस्स, कतरस्स?-वर्द्धमानस्वामिनी, अपच्छिमतित्थगरस्स, उड्डाणं उद्याय, तंजहा-पंधं किरदेसित्ता साहणं अडविविणप्पडाणं० सामाइयनिज्जुत्तीगमएणं जहा पजोबसणाकप्पे भणियं जाव आभरण अलंकारं ओमुइत्ता पंचमुट्ठियालोयं | सिद्धाण णमोकार कार्ड सध्यं सावज एग देवदूसमादाय मुंडे भविचा मणपअवे उप्पण्णे इति, एवं अट्ठविहकम्मसन्तुनिग्घायणट्टयाए तित्थपवत्तणाय उद्विते संखाय तंमि हेमंते संखाय परिगणित्ता, यदुक्तं गच्चा, पुवं चेव अमापीतिहिं देवतं गतेहि नंदिबद्धणपभितिण सयणाण अज्झत्थिते गम्भकालपतिण्णा परिसमत्तीय निग्गहीभावो सयणं अणुपत्तति, अफासुपं आहारं राइभर्त चण आहारतो बंभयारी असंजमवावाररहितो ठितो इति, एवं संखाय, पधज्जाकालं च छ उमत्यपरियागं च कम्मक्खयकालं च संखाय संसारे दुक्खं मुहं च एवमादि संखाय, तत्थ हेमंते मग्गसिरबहुल इसमीए पाईणगामिणीए छायाए अहुणा पचतिए रीतित्था, रितित्था णाम विहरित्था, ततो दिवसे मुहुत्सेसे कुमारगाम अणुपत्तो, अयं च उद्देसओ चरियाधिगारेणं जाति, जहा सामियीयनिज्जुनीए छउमस्थचरिया, इहं तु किंचि विसेसं भण्णति, सो भगवा णिगिणो भवित्ता एगदूसं वा से खंबे काउं पच| इतो, तस्स पुण भगवतो एतं आलंषर्ण-नो चेव इमेण बत्थेण पीहेस्सामि तंसि हेमंते, ण पडिसेहे, ण अहं इमेण वत्येण
INDRARIES
[२२६गाथा
१-२३]
दीप
॥२९८॥
अनुक्रम [२६५
21
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: नवम-अध्ययने प्रथम-उद्देशक: 'चर्या आरब्ध:
[310]