________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३]
(०१)
उदशाथा[धिकाराः
प्रत वृत्यक [२२६गाथा १-२३]
श्रीआचा- परमं सिद्ध पहाणं भवति, जं भणित-जाणेचा जह विही विमोक्खतीति विमोक्खं, अण्णतरं णाम तिण्डविएतेसि अन्नतरं, अणु- राग सूत्र- पालि अंति इपेयं विमोहायपवणं एगतियं च अचंतियं च हितं सुहं आवकहितं परहितं मेति एवं धु(बु)वामि, तित्थगरोपदेसाओ, चूर्णिः MINण सेच्छाती इति ।। आचारचूपयों सप्तममध्ययनं विमोक्षायतनं नाम परिसमाप्तं ॥
___अज्झयणामिसंबंधो जहा णिज्जुत्तीए पद मे अज्झयणे बुचो, तंजड़ा-कयरेण इमं सुथर्खधं प्रणीत ? केण वा एते गुणा अणु।।२९७॥
चरिता जे अडसु अज्झयणेसु उत्ता?, तं पुच्च(बुच)ति-बदमाणसामिणा भगवया, एस द्वितकप्पो व सब्बतित्थगराणं जेण भचेराणं नवमे अज्झपणे तवोकम्म वण्णेति जे अप्पणा अणुचिण्णमिति, जं च साहहिं अणुचरियध्वमिति, तत्थ गाहा-जो जइता तिस्थगरो॥२७५।। कंठणं, चत्तारि अणुयोगदारा वण्णेत्ता दुविहो अस्थाहिगारो, अज्झयणे ताब चउहिवि उद्देसरहिं तवोकम्मेहि अहिगारो बदमाणसामिणा य, उद्देसत्याधिमारो इमो-चरिया १ सेजा २ यं परीसहा य ३ आयकिते तिगिच्छाए ४ ॥२७६।। | तत्थ पढभए उद्देसए चरिया वणिजति जहा सा चरियब्वा, बितिए सेजाओ वणिअंति जारिसियासु सो भगवं वसिताइओ, ततिए | उपसग्गा वण्णिअंति, चउत्थे ओमोदरिया, जं च आहारं भगवं आहारियमो, णामणिष्फण्णे उवहाणसुतं, तस्स णिक खेवो-नाम | ठवणुबहाणं० गाहा ।।२८०।। दध्खुवहाणं वइरिच उवहाणं सयणिजस्स एगतो दुहतो वा, निरुवहाणो उत्तभयंति, आदिग्गहणा | उवविद्दुस्सवि, भावोवहाणं चरित्तस्स सेजाए, चाहिन्भतरो तवो, पंचमहत्वयसिजाए घा, जतो य एवं नाणदंसणचरित्त अभिग
मणं-अभिगच्छणं, जे भणितं-करणं, तवसा को गुणो १, भण्णति-जह खलु महलं वत्थं० गाहा ।।२८२।। कंठध, तस्स पुण " भावोवहाणस्स इमे एगट्ठा नामधेचा भवंति, जं वा तेणं भायोवहाणेण वुचंति एगद्वियाणि, तंजहा -'उवहणण'गाहा ।।२८३॥
||२९७॥
दीप
अनुक्रम [२६५
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[०१] “आचार' जिनदासगणि विहिता चूर्णि: नवम-अध्ययनं 'उपधानश्रुत' आरब्धः,
[309]