________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५.], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५]
(०१)
ध्रुवप्रेवादि
प्रत
वृत्यक [२२६गाथा १-२५]
श्रीआचा-1 रांग सत्र
| हिज्जति बालपद्मवत् , सम्ममेहिता समेहिता, पढिज्जइ य-धुवमन्नं समेहिता थिरसंजमं पेहित्ता, सो कहं थिरो?, धुर्व अव्व- चूर्णिः
मिचारी, अहवा धुवमन्नं सपेहिया धुवो मोक्खो, सो य आणा, संजमो उ जस्स दोहि ता, किंच-सासतेहिं णिमंतिज्जा ॥२९६॥
| दिवं मातं न सहहे (४०) सासयमिति णितिएहिं, कोयी देवता व समत्थं पडिणीतताए वा, तं मायां, किं एवं किलिस्ससि ? PM अहं ते सासते कामे देमि, जं भणितं-दिव्बे, उढेहि एतं विमाणं, तं च अट्ठाए सकेण देवराइणा पेसिता, सरूवेणमेव सग्गं आर-1
मिज्जासि, अन्नं वा जं इच्छसि तं ते बरं देमि रज्जं धणं वा अक्खयं जीवितं, एतं निमतते तहिं देवे, तं दिवमायं ण सरहे। Bण एतिते जाव तं सव्वं तिविहेण करणेगवि, अहवा दिव्वं आयं ण सहहे, आतं-लाभं आगमणं ण सहहे, एवं देवीवि दिव्वं ।।
रूवं विउवित्ता भोगेहिं निमंतिजा साभावितं कइयवियं वा, तं दिव्वमायं ण सदहे, तं पडिमिति तं मायाठाणं पडीबुझे, यदुक्तं
भवति जाणिज्जा, समणेति या माहणेत्ति वा सवणूमं विधूणिता धूत्र कंपने, तं मातं विधूणिता, जं भणित-खवित्ता, अहवा| 2 नूमं कम्म, जेण तासु तासु गईसु मिज्जति-निहिज्जति, मातागहिताओ वा रागगहितो, तं विधूना, एवं दोसपि, अहवा तमिति
तं दब्ब मुंचति तिविहं, धूमिता विधूमित्ता विमोक्खो य इति । एवं सो सबस्थेहिं अमुच्छितो (४१) अत्था सदादि, ते य । दिव्वा माणुसा य, केइ इच्छंति तिरिक्ख जोणियपि, दिब्बा सामाणीया तायतीसगादी, मणुस्सा चकवहिबलदेववासुदेवमंडलियादि
एतेसु कम्मबंधणगेसु अड्डेसु अमुच्छिते-अगिद्धो आयु कालस्स पारतो एतीति आयुं तस्स आयुकालस्स पारं गच्छतीति पारगो सजाय तस्स मम्वविमोक्खो भवति दसविमोक्खो चा. भणिय चा पाओवगमणं, एतेसि तिण्डवि मरणाण किं आलंवर्ण ?, तदन्यते
तितिक्वं परमं णचा णाविमो(तिण्हम)प्रणतरं हितं तधिमि तितिक्खगं, यदुक्तं भवति-सहणं तं, एतेसिं तिष्हवि मरणाणं
।।२९६॥
दीप अनुक्रम [२३६२६४
पर पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि:
[308]