________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५]
(०१)
प्रत वृत्यक [२२६गाथा १-२५]
भीआचामुणी पुरणितो आसीत, आमए वियोसज, अणाहारो, कयसनचउनिह वा आहार, अणाहारो पव्यतब्बऽधियासए, पुट्ठोति अनाहारादि रांग सूत्र
छदाईहिं परीसहेहिं उबसग्गेहि य अहियासए तिविहकरोणवि, सो एवं दिट्ठो संतो इंदिरहिं (३०) अंगपचंगसइसंचिट्ठो संकु-। चूणिः
डीतो वा समितं माहरे मुशी, संकुडितो परिकिलंतो वा पमलिता साहरति, एवं उववत्तो परियनतो होऊण परावत्तति, यदुक्तं ।। ॥२९२॥
भवति-पडिलेहिता, तहेब से आउंडेन्तो पसारेंतो वा चकमणियं वा करेंतो अगरहणिज्जो चेव सो भवति, अचले जे समाधिते 2. अचलति अचलो, समाधिते अ, जति अचलो समाधितो भवति, इंगिणिमरणसमाधितो अहवा पतिपिण, अचलो चेव अच्छद बते. | चलतोवि समाधितो अचलो गणिअति, किंच- केवलं उच्यतत्ति वा परियचति वा, कताइ णिसण्यो सयणत्थो वा अवि परिसंतो उट्ठाय अभिक्कमे पडिकमे (३१) पन्नवगं पड़च अभिमुई कमे, अमिमुहोकान्तभृतो, किमिति पडिकमे , यदुक्तं भवति-- तं गमणागमणं करेति, हत्थं वा पायं वा परिस्संतं संकोडिज्ज चा पसारेज वा, सम्म कुचणं संकुचणं, यदुक्तं भवति-पडिले हित्ता, प्रति प्रसारण, किमत्थं वृञ्चति ? काया साधारणट्ठाए सम्म धारणं संधारणं, जं भणितं-सारक्रवर्ण, एगपक्षण सयमाणस्स गायाणि परिस्समेति ताणि उब्वनणरियत्तणाकुंचणपसारणेहि साधारेति, एत्थं वावि अथणेचि इत्थं इंगिणिमरणे वा विभासा जहा पाओवगमणेसु कट्टमिव अचेयणा मर्वक्रियारहिते चिट्ठति एवं एथवि इंगिणिमरणे जति से सामत्थं अस्थि तो अचेयणो, अचेयणोग्य किरियारहितो चिट्ठति, अचेयणेण तुल्लो अचेयणवत् , जो पुण परिगिलाति कट्टमित्र चिट्ठमाणो सो परकमे परिकिलतो ( ३२) परिकमणतेण तेणवि जदा क्ला-तो भवति तदा अहवा चिट्टे अहापतं अहायतमेभवित्ता चिट्ठति जहा परिहि यगतो ठिनी वा अच्छति, जया पृण ठाणेणावि परिकिलेसति तदा छातो परिकमणं, तेणवि ठाणेणं परिकिलंतो निसिएज वा
HINIORMAP
दीप
अनुक्रम [२३६
NP
२६४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[304]