________________
आगम
(०१)
प्रत
वृत्यंक
[२२६
गाथा
१-२५]
दीप
अनुक्रम
[२३६
२६४]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [८], निर्युक्ति: [ २७५..], [वृत्ति अनुसार सूत्रांक २२६ / गाथा : १-२५]
श्री आचा रांग सूत्र
चूर्णिः ॥२९१॥
जति पाणा देहं भक्रखेति मया सिमिति एत्थ किं मम अवरज्झति है, अंतरं वा तेसिं, अतोरि ण शिवारते, ठाणाओ णवि उन्भमेति दव्वठाणं सो चेव ओवासो, मतद्वाणं भत्तपरिण्णा, विविधं उन्ममे विउम्भमे, सो एवं भावठाणाओ अचलितो भवति, जतो अवसव्वेहिं विचित्तेहिं अवसन्तीति अवसन्ना विसयकसाया हिंसादयो य विचित्ता-मुत्ता, अहवा विरूवपि भावो, विचितेहिं अवसन्देहिं अमिलितेहिं पमाणे अहिपासरति पमाण इति अमएव सिद्धमाणो खुपिवासिएहिं परीसह उवसग्गेहिं मिलायमाणे द्विजमाणे वा देहिति तो बसे, गवि कायावायामणेहिं तिहिं तप्पति अहेयासेजति सहिज, कम्मक्खयत्थं कमगंधेहिं विचितेहिं (२७) दन्गंथो सरीरवत्थपत्ताति भावे रागादि, आउकालस्स पारते आउकालस्स पारगो पइण्णापारगो य जाब चरिमा उस्सामणिस्मासा सिद्धिगमणं वा देवलोगउववातं, भत्तपच्चक्खाणं वृत्तं । इदाणिं इंगिणिमरणं वुबति, परिगहियतरागं च एतं मिसं गहियतरं परमहियतरं भत्तपञ्चक्खाणाओ भारिततरं पूइततरं च दुक्खतरं कस्स ?-दवियस्स विग्राणओ रागदोमरहियस्स दवियस्स सुद्ध आदितो वा आहिते सुवाहितो, पवज्जा सिक्खावय अस्थगहणं च०, सोविता परिकम्मं करिता उवगरणादिउवहिं चइता थंडिलं पमजित्ता आलोय पडिकंतो व्याणि आरुभित्ता चउनि आहारं पञ्चक्खाय संथारारूढो चिट्ठति, सयमेव चंक्रमणा किरियं करेतित्रि सो, आयविनं पडिगारं ( २८ ) सयमेव उद्वेति निसीयति चंक्रमणं वा करेति, आयविखं नाम नो तं असुहीभूतं अन्नो कोई उड़वेति णिसियावेइ वा उच्चारपासवणभूमिं णेति वा आणेति वा, पडियरणं पटियारो गायस्स आउंटगपसारणगमणागमणादि विजन निहा तिघा त्रिवि २ जहिज विजहिज, तिहा २ योगत्रिककरणत्रिकेण, केरिसए थंडिले विजति १, भनति-हरितेसु णणिवजेजा (२९) सयमेव थंडिलं पडीलेदिता गंतुं तत्थ णिविञ्जति,
उदूभ्रमवर्जनादि
[303]
॥२९१ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :