SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५.], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५] (०१) प्रत वृत्यक [२२६गाथा १-२५] श्रीआचाअंतसो ठाणस्स अंते यतसो णिसणोवि जया पलियंकण वा अद्धपलियंकेण वा उक्कुटुयासणो वा परितमति णिविज्जति, उत्ता-10 पर्यकासरांग मूत्र गतो वा पासिल्लितो च। उहायतो वा लगंडसाथी वा जहासमाहीते सन्धथवि (३३) आसीगमाण मिसं आसीण इति, उदासीणो। चूणिः ॥२९॥ | मज्झत्थो रागदोसरहितो, अणेलिसो, अहया धर्म आसीतो मरणं वा अणण्णसरिसं इंदियाई समीरते 'ईर गति कंपगतो' संमें ईरते | समीरए वाणिद्वेगु विसएमु रागदोसअंकणं इंदियसमीरण, अहवा ठितो चेव कोलावासं समासल कोला णाम घुगा, केह। आहु-उद्देहियाओ, कोलाणं आवासो कालापासो, यदुक्तं भवति-मुक्तकहूं, णायि अदे कढे कोला संभवंति, तं च अमुन्नं अघुणितं । अणुदेहियाखइयं उविध-आमज समाज, अहवा अवयंभे पने वितहं पादुसते सतो णं तहं वितह, किंमितो सो कोला वासो?, जधा कोलेवि अवहितो भवति तदा व नस्थ सन्ना भवति, तदवि पादुअतेसए-पादु पगासणे, पगासे अबट्टितं तं चक्खुसा Dय आलोके, बद्धमूलं अझुसिरं एसति, यदुक्तं भवति-अबद्धं भवति, अवलंबति वा, जतो वजं समुप्पजे (३४) जम्हा ततो जत्थ वा कडे कुडे चा अवलंबमाणो, वजं णाम कम्भ, समत्थं उप्पञ्जइ समुप्पञ्जइ, किमिति पुण ?, वयलिअंति, उद्देहियाउ पा संच-ID | रओ वा बंधा भजंति, पढ़ति वा, ण तस्थ अवलंबते, उक्कसे अप्पाणं ततो जम्हा ईसित्ति कसिता उकसिता अप्पाणं सव्वे | फासेऽधियासए, अहियासणे ठाणे वा निसियणे वा तुयट्टणे वा, जहा फासे तहा सेसेवि विसए, भणियं इंगिणिमरणं, अयं तु। | सिलीगत्थो तहवि मरणोहे समोयारेयव्यो, तंजहा कदायि पातोवगमणं पिडितयो वा करेजा, अप्रत्यंभियं या कहूँ हत्थेण अबलंबिउं, सोवि जतो बज्ज समुपज्जे ण तन्थ अवलंबते, भत्तपञ्चक्खाणेवि जतो वजं समुप्पजे जतो वा णिदाणकरणादि परिपणावितो वा, वजं कम्म उप्पज्जति ण तत्थ अवलंबते- तं परिणाम पुणो अवलंचिा , ततो उकसे अग्याण, विसुद्धपरिणाम दीप अनुक्रम [२३६२६४] र पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [305]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy