________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५]
(०१)
समाधिपालनादि
श्रीभाचा रांग पत्र
चूर्णिः ॥२८॥
प्रत वृत्यक [२२६गाथा
णिजरापेही (२१) मोहिं चिद्वतीति मज्झन्थो, जीवियमरणे ग आसंमते सुहृदुक्खे बा, पडिलोमअणुलोमेहि वा उपसग्गेहि |णिजर पेक्वतीति णिजरापेही, कह मम णिजग भविजा ?, नाणादि पंचविहं समाहिं अणुपालेति इति, एवं अंतो परिं विउस्सज अंतो गगादीवित्तिउस्सग्गो, बाहिरं सरीरं, आहारउवगरणमादीइ, एवं बर्हि अभितरं च उवहिं विउसञ्ज, अहवा।। अंतो वा बाहिबा गानादीणं सरीर विउस्सा, विसेसेण चषणा वियोसज, अज्झत्थं सुद्धमेसर अपाणं अहिकिश्च बद्दति, अमत्थं मुद्धं णाम जीवितमरणादि वियजेति, रागदोमादिराहियं बा, एमति णाम मग्गति, सो एवं संलिईतो जं किंचि उवक्रम जाणेज (२२) इति अणुद्दिस्म किंचि इति अतिगिलाणितो पित्तमुच्छ वा आयंबिल परिग्गदितण वा तवेण अतिघाती सरीरस्म | आउखेमस्स अपणो आउसो खेम-अबाधायत्तं जीवियस्म, अहवा जं किंचिदिति तस्म उकोसेहिं तवेहि सोसितसरीरस्स अण्णादिरूवा उबकमकारी भवंति, तं एवं आउमो खेम समतीए परवागरणेण वा जागेत्ता तस्सेब अंतरद्वाए श्रद्धा णाम कालो, अंतरे अद्धा अंतरद्धा, यदन्नं भवति-तत्व कालंतरे, खिप्पं सिक्विज खिप्पं सब्बासंगेण नहेव कालो, सिकाला णाम आसे| यमा, जं तवमिति जं तेण अवसितं तदेव सिक्खिन, तक्षणादेव आलोइयपडिकतो बयाई आरोपित्ता भने पचवावेजा, | पापाड्डीणो पंडितो, तत्थ गामे या अहवा रपणे (२३) अंतो गामस्म बसही तम्बादि वा उजाणे ठितो गिरिगुहाइसु वा, पाडिचरएहि मद्धिं, आसुक्कारेण वा एगाणितो, थंडिलं पहिलेहए थाणं ददातीति थंडिलं पडिलेहेहि, तं दुविहं सरीरं पडिहाय पाणियथंडिलं च, जत्थ प भ पञ्चस्वाति जत्थचि थंडिले सरीरमं परिद्वविअिस्सति पि जति अगीयस्था सेहा य ताहे तंपि सय मेत्र पडिलेहेति, एरिसे थंडिले मते परिढविजाह, पारिट्ठावणिया च बहि च मि कहेति, जत्थ पुण ण विञ्जति तं अप्पपाणं
१-२५]
|॥२८९॥
दीप अनुक्रम [२३६२६४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[301]