________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५]
(०१)
श्रीआचागंग सूत्रचूर्णिः
त्यागः
l/૨૮૮|
प्रत वृत्यक [२२६गाथा १-२५]
विदित्ताण बुद्धा धम्मस्स पारगा (१८) बझं अम्भितरं च, पज्झं मरीरोवगरणादि, अम्भितरं रागादि, पहिलइ य'दुविहंपि विगिचित्ता दुट्टादुद्वाण जाणगा' तिविहं वा मरणं बुद्धा, धम्मो दुविहो, धम्मस्स पारं गच्छंतीति, अणुपुषीए | संवाए, अणुकमो अणुपुग्धी, संखाए जाणणाए, यदुक्तं भवति-संखाए णच्चा, किं ताव जीवंतस्स ममं गुणा? अह सरीरं विमोक्खं कुणमाणस्स? कस्स वा अहं मरणस्म जोगो? इति संखाए, आरंभा यतिउति आरंभणं आरंभो-सरीरधारणत्थं भत्तपाणा| ईओ तिउगृति, अहवा वेयावश्चवायणपुच्छणादिआरंभा तिउट्टति, यदुक्तं भवति-णिज्जति, पढिजह य-कम्मुणा य तिउद्दति, कम्मं अट्ठविहं ततो तुट्टमाणो तुट्टे, दुविहंपि संलेहं करेंतस्स जया जया सो अतिगिलाणो भवइ कसाइ पतणुते किचा (१९) अहवा मूलसंलेखणाए कसाए पतणुकरणं, तेण सा आहिये-मणिअति, कसंतीति कसाया कोहादि सब्बघाहो वा तणुए, तणुए संलेखणाए अप्पाहारो तिउद्दति, यदुक्तं भवति-अपञ्जलाहारो, एत्थ दुविहाए संलेहणाए कोकणगहुँतो, अक्खोवंजणाणु| लेवणसमाहिणिमित्नं आहारते इति, तितिक्षणं सहर्ण सहणं सहति ओमोदरियं अह भिक्ख गिलाएजा आहारस्सेव। कारणा अह इति अम(ण)तरे, भिक्खू पुख्खयनितो, गिलायति, किं निमित्तं ?, आहारकारणा, आहारेण संलेहं करेमाणो अंतिय अम्भासे अतीव संलिहिता, जे भणित-आसनमरणकालो, एवं गिलायमाणोऽवि जीवियं णाभिकंखिजा (२०) कह णाम जीविजा चिरतरं ?, संलेहणं वा पमादेति, मरणंपि ण पत्थप अतीव छुहाए वा विज्झामि, कहं णाम मरिजति !, पञ्चक्खाते
वा जति से देवता गट्टोवहाराति अणुलोमे उत्सग्गे करेइ, थयादिणा वा मणुया पूर्व करेंति तहवि जीवियं णावखेज, पडिलोमे-10 D| हि वा कीरमाणे मरणं णोवि पत्थए, दुहओवि ण मजे जा दुविहो दुहतो, कन्थ , जीविए मरणे तहा। ममत्थो
दीप अनुक्रम [२३६२६४]
॥२८८॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[300]