________________
आगम
(०१)
प्रत
[२२३
२२६]
दीप
अनुक्रम
[२३६
२३९]
श्री आचा रांग सूत्रबूर्णि:
७ अध्य०
८ उद्देशः
॥२८७॥
भाग-1 "आचार" अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
स्कंध [१], अध्ययन] [८] उद्देशक [७] निर्बुक्तिः [ २७५] [वृत्ति अनुसार सूत्रांक २२३-२२६]
-
गादि पचलाएजा, बिसण्णी सयणन्थो वा, आउट्टणपसारणं दिट्ठिसंचारणं च सव्वं काययोगं निरंभति, वायोयोगं निरंभति, अहवा काय इति सरीरं तं बोसिरति, जोगे णाम तस्सेव आउंटणपसारणादी वाइयो गहितो, माणसिपि अपसत्थं निरंमति, रीयं च गमनादि पचखाएज, पाओवगमणं भणितं, समे जिसमे वा पादवो विवजह पाडिओ, णागणा-कट्ठमिव आतडे तत्थ संचतितं सजोकरेत्ता उपतिष्णे छिनक कहेजा जाव इथेयं विमोहामतणं हितं सुहं खमं निस्सेसं अणुगामियंति || विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः ॥
भणियं चउत्थउद्देसए वाघातिममरणं बेहाणसगद्धपङ्कं च, पंचमे मतपणकरवाणं इथे छडे इंगिणिमरणं, सतमए पाओब गमणं, अङ्कुमए तेसि तिव्ईपि पडिसमणेण बुच्चति, पुवभणित्रं तु जं भण्णः तत्थ कारणं, ताणि तिभि भचपचक्खाणाईणि, बाहातिमाणि वा अणुपुवीए मणियाणि, इमं पुण निव्यापातिमे चैव जतोऽभिधीयते-अणुपुवेणं विमोहाई० (१७) अणुकमो अणुपुत्री, तंजहा - पवजा सिक्वा वय अस्थग्गहणं च० पुरिसं आज अणुपुच्ची मत्तपचक्खाणं इंगिणि पाठवगमणं, संलेहणाणुपृथ्वी तंजहा- चत्तारि विचित्ताई, विमोक्तेति विमोहा, जं भणियं मरणाणि जाणि बीरा समासा, बीस भणिता, बुसिमंता मतिमंतो, संजमो उसी जत्थ अस्थि जत्थ वा विजति सो उसिमं भणियं च "संजमे वसता तु वसुवैसी वा येनेन्द्रियाणि तस्य वशे, वसु च धनं ज्ञानाद्यं तस्यास्तित्वान्मुनिर्वसुमां" वुसिमं च सिमंतो, एवं मतिमंतोचि, यदुक्तं भवति-नाणमंतो, सवं णच्चा अणेलिस भचपचक्खाणाइ तिविहं मरणविहाणं ज य जत्थ बिही जंच जस्स अणुष्णातं मरणं स्वतः संघयणधितिवलाणि आसज, अगेलिस इति अणण्णसरिसं अड्डाणे अवेलिसं, बालमरणाणि वा पहुंच अणेलिसं, दुविहंमि
अनशनंआनुपूर्वी च
[299]
॥२८७ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णि: अष्टम अध्ययने अष्टम-उद्देशक: 'अनशन-मरण' आरब्धः,