________________
आगम
(०१)
प्रत
वृत्यक
[२१८
२२२]
दीप
अनुक्रम
[२३१
२३५]
श्रीजाचा
रांग सूत्र चूर्णि
७ उद्देशः
॥ २८४ ॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [६], निर्युक्ति: [ २७५..], [वृत्ति अनुसार सूत्रांक २१८-२२२]
भय सेवाए, एवं भवित्ता, यदुक्तं भवति सेवित्ता, अहवा विस्सं अोगविदं भवो तं भत्ता, वीस वा भइया, जीवो सरीराओ सरीरं वा जीवाओ, अहवा जीवाओ कम्मं कम्मं वा जीवाओ, भैरवमणुचिष्णे भयं करोतीति भेरवं, भेरवेहिं परीसहोव सम्गेहिं अणुचिजमाणो अणुचिण्णो, दंसमसगसीहबग्धातिएहि य रक्खसपिसायादीहि य, अहवा दब्बादीहिं अणुचिष्णो तहावि अक्खुन्भमाणो, तत्थेव तस्स कालपरियाते तेसिं वा कालपरियार, सत्थ इंगिणिमरणे कालपरियाए से तत्थ वियंर्ति करे, इधेयं विमोहातणं विविहं सुहं खेमं णिस्सेसं आणुगामियंति वेमि ।। सप्तमस्य षष्ठोदेशकः परिसमाप्तः ॥
भणिता वत्थधारिणो सीत फास अहियासणा कमेण इदाणिं सीतफास विसोही बुचंति-जे भिक्खू अचेलए परिवु सिते एस पुण पडिमा पडिवनओ मामादि जात्र सत्तममा, केह तु भण्णंति-पडिमा पडिवन्नोवि कोइ जावजीवं होति, वासारते या पुण विहरति, तस्स णं एतं भवति, किं भवति ?, भिक्खु अचेलए परिवसिते, एस पुग पडिमा किसप्पो वा एव, अहं तणफार्स अहियासेत्तए, एवं सीतकासं दंसमसगकासं जाव एगतरे अनतरे विरूवरूवफासे अहियासेत्तए, हिरिपंडिच्छायणं वह णो | संचाएमि हिरी णाम लज्जा, ताए हिरीए पडिच्छायणं, यदुक्तं भवति-लजापडिच्छायणं, ण सो अहं अवाउडोत्ति लअति शरीरं नैरूपतया लञ्जति, अरिमाउ संणिग्गतेलियाड, ईसित्ति दूरं वा लंबंति, पउमुप्पलो वा अवदंसितो वा अतिखद्धसागरिओ वा विरु | पिएल्यं वा से अविरइयं वा दट्टणं ततो य थंभा घडंति, रसिया वा से संगलति, मेधपगारो वा मुत्तं पुणो २ कृमिया वा कस्सइ प्रति, सागारियाओ संपातिमा वा लग्गति, अरिसासु सागारे, एवमादिपगारेहिं लजमाणस्स एवं से कप्पह कडिबंधणं धारि तए, कडीए कअति कडिचंधणं, पमाण लञ्जमाणेणं एक, जुने जुन्ने अन्नं मग्गति, एगस्रू पृण एगल्लविहारपडिमपडिवण्णस्स णं
भैरवानु-, चीर्णत्वादि
[296]
॥२८४ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता... आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : अष्टम अध्ययने सप्तम उद्देशकः पादपोपगमन आरब्ध:,