________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [६], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २१८-२२२]
(०१)
awr
प्रत वृत्यक [२१८२२२]
श्रीआचा0 अप्पकालियं ठाणसिजणिसीहियं करेति, तं सचं सच्चवादी, तमिति इंगिणिमरणं, सच्चं णऽलियं, तित्थगरोवएसाए तं सच्चं, जहोसंग सूत्र- बदेसअणुढाणतो, अहवा सच्चो संजमो, तं जापञ्जीवे अणुपालिता अंतेण सञ्चमरणेण मरंतो सच सच्चकरो जहारोवियपत्तिण्णे अंत यावादित्वादि चूर्णिः
Nणेता सचं कतं भवति, ओए तिपणे छिन्नकहे ओयो णाम एगोरागदोसरहितो, तरमाणे तिण्णे पन्चज, एगवस्थओसितिं जिण||२८३||
कप्पपइण्णं इंगिणिमरणं च चरमाणे, तिण्ण ण तस्स पुणरावती भवति, छिन्नकहं कहा संसयकरणं, कह कहा भवति !, किमहं | एतं भनपचक्खाणं णित्थरेजण णित्यरंज?, जीवादि० पयत्धेसु छिन्मकई, कतमेव सचं निस्संक' आइट्ठो अणातीते आतीतं णाम गहितं, तत्थ जीवादिनाणादीण वा पंचाग आतीतो अणातीतो, जहारोबियभारवाही, पुब्बंपि इंगिणिमरणेति, अतीता अत्था | बा सावजाओ सत्थासणसयणवणधाउ आरंभाउ अतीता, अतिकममाणो अतिकते, अहवा अतीतं संमाणियं, असमत्ता तस्स नाणादी पंच अन्धा कियपओयणा दत्तफला, समाणिजमाणा समत्ता, अस्सि विस्संभणयाए अस्मिन्निति अस्सि जहा जहा लदिढे इंगिणीमरणं, विहीए विस्स अणेगविहं विस्संभावित्ता विस्संभणियाए, कह', अचं सरीरं अन्नो अहं अन्ने संबंधिबंधवा, अथवा 'भज सेवाए' एवं भजित्ता, यदुक्तं भवति-सेवित्ता, अहा विसं भवित्ता जीवाओ सरीरं संधीसु भवति, देसीभासाओ बीसं पिई, विचा णो भेउरं कायं वेचा णाम पिइना, मिदुरधम्म भेउर, दुट्ठाणेहिं दुस्सेजाहिं दुनिस्सीहिताहि मिजंति, अहवा आयंके से बहाए होति संकप्पे से बहाए मरणंते से वहाए एतेहिं पगारेहिं भिदुरधम्म भेउरं, कायो सरीरं, संबिहुणिय विरूबरूवेहि परीसहोबसग्गेहि संमत्तं विहुणियं, विसिटुं विविहं वा रूपं जेसिं ते इमे विरूवरूवा, अशुलोमा पडिलोमा य, परीमहोवसम्र्मा य भणिया, अस्मिन् विस्संभणयाए विस्सं अपेगप्पगार विस्सं भविता, तंजहा-अण्णं सरीरं अण्णोऽहं ॥२८३।।
दीप अनुक्रम [२३१२३५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[295]