________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [६], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २१८-२२२]
(०१)
प्रत वृत्यक [२१८
श्रीआचा. 10 एचिरकालं आउयं पहुप्पिहिति, इमो पुण गिलाणो अणुपुथ्वीए छटुट्ठमदममदुवालसहिं आयंबिलपरिगई दब्बसलेहणाए आहार लेखनादि गंग सूत्र- सम संवदृति, यदुक्तं भवति-संखियति, अणुपुराते वट्टित्ता भावसलेहणाए कमाए य पयणुए किचा, अनोवि ततो साहू कसाए चूर्णिः
पपयणुए करेति, संलेहणाकाले विसेसेणं, कोइ सब्वे कमाए खवेति, अप्पाहारो वा अहाहारो वा अणाहारो वा गाहियन्यो, अञ्चा णाम ।१२८१॥
| सरीरं, सा अच्चा जस्स सम्मं आहिना स भवति समाहियचो, यदुक्तं भवति-कायगुत्तो, अहवा अच्चा लेसा, यदुक्तं भवति-भावो,
सो जस्स भायो समाहिती स भवति समाहियचो, यदुक्तं भवति-विसुद्धलेसो, अहवा अचा जाला, ता जेण रागदोसजालारहितो | स भवति समाहियचो, फलगावयही फलगमिव वासीमातीहिं उभयतो अवगरिसियं बाहिरतो अम्भितरओ य स भवति फल
गावपट्टो, बाहिरतो वहेणं सरीरं अवकरिसितं अंतो कसायकम्मं वा, जहा फलगतं छिअंत ण रुस्सति, चंदणेण वा लिप्पंतं ण | तुस्सति, रुक्खो वा, एवं सोवि वासीचंदणकप्पो, सो एवं रोगाभिभूतो दिणे दिणे सागारं मतं पवक्वायमाणो सब्बं W महारोगे आर्यके चा अट्ठायते उद्दाय भिक्ख उवट्ठाण ताव पूर्व ताव संजमउट्ठाणं पच्छा अभुञ्जयविहारं उट्ठाणं ततो य अन्भु.
जयमरणउट्ठाणं मिक्खू पुग्धभणितो द्रव्यानिचलनशिखावपुश्च भावे तु भावाचिः लेश्या अन्योऽप्यचिः प्रोक्तो रागद्वेषानलज्जाला, | अभिमता निवृता अर्था जस्स भवति अभिणिवुडच्चो अमिणिबुडप्पा वा, सो संलिहप्पा सप्पति सामत्थे अणुपविसित्ता गाम
वा नगरं वा खेडं वा कम्बई वा जाव रायहाणि वा अट्ठारसहं करभराण गंमो गमणिो वा गामी, गमति बुद्धिमा 6 दिगुणे वा गामो, ण एत्थ करो विजतीति नगरं, खेडं पंसुपागारवेढें, कब्बडं पाम धुल्लओ जस पागारो, मडवं जस्स अट्टाइ
जेहिं गाउएहि णस्थि गामो, पट्टणं जलपट्टणं थलपट्टणं च, जलपट्टणं जहा कालगदीबो, थलपट्टणं जहा महुरा, आगरो हिर- २८१॥..
२२२]
दीप अनुक्रम [२३१
२३५]
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[293]