SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [६], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २१८-२२२] (०१) रागष प्रत वृत्यक [२१८२२२ श्रीआचा- अस्सातेवं !, गणु कलमसालिओदणो कुम्मामाहिंगुदद्दराजीरगलवणसंजुना या सत्तुयपिंडी सअट्ठाए मदित्ता अहवा तस्स जति रांग बत्र| स्थाने कथाह णाम पञ्जनं आहारं तस्स परिफ़सियस्स किंचिदवि अस्सातणिजं भवति, पढिजह य-आढायमाणे, आढाणाम || त्यागादि चूर्णिः आयरो, तत्थ आहारे मुच्छितो गिद्धो, अमणुण्यो वा अमादायमाणे, सीतकरादी भोयणे कराणए वा, तं दुग्गंधं विरसं वा, णो ।।२८°N चामातो हणुयातो दाहिणं इणयं साहरेजा अणाढायमाणो, दाहिणाओ वा हणुयाओ वामं हणुयं साहरेआ, एवं रागेणं दोसेणं वा|FA इतरेतरं हणुयं साहरति, तेण ते रामदोसा ग कायचा इति लाबवित आगमेमाणे, कतरं लापवितं !, आहारलापवियं जाव सम| मिजाणित्ता, एतेसु अट्ठसुवि उद्देसएसु एस आलावओ सम्वत्थ भाणियन्यो-ण मे अस्थि कोयिणाहमवि कस्सति, अहवा | बेहाणसमरणउद्देसगातो आरम्भ एस आलावओ बत्तव्यो, ण मम अस्थि कोयि०, जस्स णं भिक्खुस्स एवं भवति जस्स जतो जेसि वा इह तु एगसाडए वा अधिकृतो एवं भवतीति, गिलाणमिव खलु अहं इमंसि समते, कतरेण गिलोण ?, रोगेण, इहरह पुण एचिरकालिओ, ओसण अपअत्तभोयणेण य, कुपाउरणो अपाउरणो वा, सुहीसु य णिचुकडयासणेण य, एगजाममाइ, अगि लाणोवि गिलाणो भवति, तस्स य एवं गिलायतो भवति-गिलाणमिव य बलु अहं इममि समते, च पूरणे, खलु विसेMसणे, प केवलं गिलाणतातिसयाए तवेणं वा झुसितसरीरो गिलाति, इहं तु गेलण्मेण चेव गिलायइ, इमंमि से भवति इमंमि पच्छिमकालसमए भिक्खायरियसन्नाभमिमादिस आवसएस इमं तबोसोसियं सरीरगं अणुपुब्वेण परिहित्तए, तत्थ अणुपुब्बी जहमणितकालोबमम्गोवकमो, कुत्सितं अणुकंपणिशं वा सरीरं सरीरंग, परि समता गामाणुगाम भिक्खायरियातिसु आवस्सएसु सचओ बहिसए परिवदित्तए, से अणुपुचीए आहार संबदिना, रोगस्म संलेदणाविही णिज्जुत्तीए-चत्तारि विचित्चाई जस्स 0 २८०॥ दीप अनुक्रम [२३१२३५] go पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [292]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy