________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [४], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २११-२१५]
(०१)
प्रत वृत्यक [२११
INI भीआचा-0 एम एव सीतफासाहिगारो, परित्राणं च वत्थं, तस्स उवायासेवणं, जत्थ इमं सुत्तं परिणामपसिद्धीए-जे भिक्खू तिहिं |
| त्रिवखता वस्थेहिं परिवुसिते जे इति अणुद्दिवस गहणं, भिक्षु पुचत्रणितो, सो जहा पडिमापडियनगो, परिउसितो पज्जुसितोथितोचूर्णिः ५ उद्दशः
ति वा एगट्ठा, ण एनो परं मए वत्थाणि घेत्तवाणि, पादं तेसिं चउत्थं, पडिग्गहो गहितो, तो ओहोरवीत्वेन पातम्गहणे सनि॥२७३||
जोगो सत्त, तिनि वत्थति एते दस, एकारसमं स्यहरणं, बारसमा मुहपोतिया, ने पुण दो सोतिया एको उणितो, कप्पाणं तु । पापमाणं संडासो, अहया दो च स्यणीशो चिट्ठग पाउणंति, पढमें एक पाउगंति खोमियं, पच्छा अतिसी तेण विहज्जयं तस्सुवरिं
तहावि अतिसीने ततियं पाउणति, मबत्थ उचितं वाहि, ततो परं महासीते चउत्थं न गिवति, अतो एतं सुतं-जे मिक्खू तिहिं । वस्थेहि, तस्स णं णो एवं भवति-चउत्थं वत्थं धारिस्सामि, मणसावि एवं ण भवति, से अहे सणि जाई वधाई जाएजा से | N इति जो गच्छणिग्गओ जहेगणिज्जंति जहा जिषकप्पियस एसणा भणिता, उवरिल्लियाहिं दोहि अग्गहो, अभिग्गहो अनतरिज्जाए, एवं जाएता अदापरिग्गहाई वत्थाई धारेज्जा, जहा परिग्गहियाणि चेव धारए, णो धोएजा णो रगजति कमायधातुकद्दमादीहि, धोतरत्तं णाम जं धोवितुं पुणो रयति, अन्नं अरुचमाणगं घोहउं अण्योग रयति, जहा अहोयरतंतहा अपरिकम्मियंपि, सो भगवं उज्झियधम्मियाणि चेव धारेति अहरणिज्जाई, तेसिं इमो गुणो–अपलिउंचमाणो गार्मतरेसु, पलिउंचणं समंता, यदुक्तं भवति-अन्नेग समं गमणं, अहवा कक्खंतरे वा गंठिए वा गोवेति चोरभएण, पंथे दूइज्जमाणे गामंतरेसु, अहवा | गड्डाए वा दरीए वा ण णिहेति, जहा पंथे तहा मिक्खपि हिंडतो अपलिउंचंतो हिंडति, ण य चोरभयाईणि पडिलेहेति, पडिले| हितोचि अपडिलेहेउं चरमाणो पडिलेहेइ, णिचव तस्स पगासपडिलेहणा, ओमवेलिते गणणेण पमायोण य, गगणपमाणेणं तिष्णि | ||२७३॥
२१५]
दीप अनुक्रम [२२४२२८]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] “आचार" जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने चतुर्थ-उद्देशक: 'वेहासनादि मरण आरब्धः,
[285]