________________
आगम
(०१)
प्रत
वृत्यक [२११
२१५]
दीप
अनुक्रम
[२२४
२२८]
श्रीआचा रंगसूत्र
चूर्णिः
॥२७४॥
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [४], निर्युक्ति: [ २७५..], [वृत्ति अनुसार सूत्रांक २११-२१५]
A SE N
#
पमाणं, पमाणेण य संडासो दो य रयणीओ, एवं खु वत्थधारिस्स सामग्गियं एवमिति जं भणितं, समस्तं वा सामग्गी सामग्गिओ जातं सामग्गीजातं उबगरणं, पण्वइयं झाणं तथा चरित्रं च असढभावस्स, अह पुण एवं जाणिवा अह अणंतरे, पुण बिसेसणे, पयोयणेण विणा ण धरेति अयं विसेसो, अहवा इमो विसेसो, एवमवधारणे, जाणेज्जा-विदिज्जा, उविच अतिकंतो हेमंतो, गिम्हे पडिबने चिते वहसाहे च, अहापरिजुभाई वत्थाई परिबिज्जा समाईपि, जति वितिज्जं हेमंतं ण पावेंति तो परिवेद, तहा जुनाई परिविता अड्ड मासे अपाउओ चैव भवति, अह पुण एवं जाणिज-पडीदुहाई, न भविस्संति वा, ताहे जं जुष्णं तं परिवित्ता से सगाणि धारेति, ण पाउणति, अहवा संतरुचरेत्ति, जति चित्ते सीतं पडति जहा गोल्लविसए ताहे संतरुचरो भवति, एगं अंतरे एवं उत्तरे सवडीभवति, अहवा दोणि अतिजुष्णाई एको साधारणे ताहे दोनि परिद्ववित्ता एवं घरेतिचि एगसाडो, यदुक्तं भवति - एगप्रावरणी, सोचि क्वोमिओ, इतरहा हि तस्स चोलपट्टोविण कप्पति, कतो पूण साडओ ?, एतं चैव दृल्लभवत्थेहिं वा जुण्णाई परिवित्ता एगं. धारेति, किमत्थं सो एगेगं उद्धरति ?, ततो भण्णति लाघवियं आगमेमाणे, लघुतं लाघवितं, दव्वलाघवितं उबगरणलाघत्रितं सरीरलाघवितं च भावे अप्पकोडे अप्पमाणे अप्पमाणे अप्पलोमे, इह | पुण उवगरणलाघविर्त अधिकृत, आगममाणे चिंतेमाणे, से जहेयं भगवता पवेइयं जाव सम्मत्तमेव समभिजाणित्ता एवं पूर्ववत् उवगरणविमोक्खो भणितो । इदाणि सरीरविमोक्खं भण्णति, भणियं णिज्जुसीए- उबगरणसरीराण चउत्थए, सोणपु 'सरीरविमोक्खो उस्सग्गेण भत्तपश्चक्खाण टाइ पाओवगमणेण या, अववादो वेहाणा, णसेण वा गिद्ध पुत्रेण वा णं तं कई ?, बुञ्चतिजस्स वा मिंया भिक्खु, पूर्ववत्, पडीमाडीवष्णो गच्छवासी वा भवति जतेति स तं सरीरावत्थं द उवसग्गं वा, तब्बिह
त्रिवेखता
[286]
॥ २७४॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: