SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [३], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०७-२१०] (०१) प्रत वृत्यक [२०७२१०] श्रीआचावेरमणं, भणिया मूलगुणा । इदाणिं उत्तरगुणा-पिंडचिसोही०, अविय-आहार एव वत्थुओ पिंडो आहारोवचया देहनि पभंगुरा, कालजगंग पत्रAओदे दयं दयाति जे संणिहाणस्स०, आहारगवेमणोवायो तु 'से भिक्खू कालपणे बलण्णे जाव दुहतो छित्ता णिआति'-al त्वादि चूर्णिः INति एतं पूर्ववत् , मिक्खावेलाधिगारो चेव वति, सो य मज्झिमयओ अधिकृतो साह, अभिगतत्थो, गवि अतितरुणो गवि अति-10 ॥२७॥ विदो य, तरुणस वलवन्तसरीरस्म ण सीतेण अंग थरथरेति, बद्धे तु कंपमाणेवि बरोण मेहुणसंकाए संकिजति, तेण मज्झिमवतो अधिकृतो साहू, सो य उपानीयमज्झिमाई अडतो एगस्स ईश्वरस्य गिहं पविसित्ता बाहिरे ठितो, सीतवाया य ते ण वारेण पविसर, तस्स अंग सर्व कंपति, सो य इम्भो मियलोमपाउयो कुंकुमाणुगतअगरुविलिनमतो सित्ति सुराए व मत्तो हस्सरिया उपहाए अणुगतो, पुणो य अंगारसगडियाए अणुतापमाणो अंतेपुरपरिखुद्दो परइस्थिणरगीतोवरमे कथंचितं साहुं दहें कंपमाणं | चिंतयति किमयं साहू सीतेण कंपति ? उत एयाओ ममित्थीओ अलकियाओ दढ़ मणस्स खोभो जातो ?, जेण से वतीवि धूत-| मिव कदलीपत्रं थरथरेति इति, एवं साई सीयफासेण वेवमाणगाय दड़े आसणा ओवट्ठाय तमुवसंक्राम्य ब्रवीति-आउसंतो! समणा ण स्वल ते गामधंमा उवाहति?, आउसोति आमन्त्रणं, समेति व वाणी समणो, अत्रणीय उवणीतवयणं, खलु ते | गामधंमा ओबादंति, खलु विशेषणे, किं विशेषयति-? इत्थीविसता गामा गणीया या गामा सहातिविसया तेसि धम्मो गाम, यदुक्तं भवति-सभावो, इसित्ति वाधंति जेण ते अंगं पति, इति पुट्ठो जति विरहितो तो सऽणिचं भाबितो बेति-हे आउसं! | अप्पं स्खलु मम गामधम्मा ओवाहंति अप्पंति अभावे भवति थोवे य, एस्थ अभाव, अप्पं न खलु मे गामधम्मा उवाहंति, 1 सीयं फासं चऽहं णो चएमि अहियासित्तए, जेण मे अंग थरथरेति, सो भणइ-अग्गीओ चालिजउ, तत्थ तावेह अप्पाणं, ||२७१। दीप अनुक्रम [२२०२२३] Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [283]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy