SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [३], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०७-२१०] (०१) देहस्या हारोपमा चितत्वं प्रत वृत्यक [२०७२१०] मादिविसेसेहिं परिहायति, गुणओ, चिरेण हि कालेण आहारसरीराओ ण परिहावंति, छहिं मासेहिं अट्ठहिं मासेहिं वरिसेणं, तं | रांग सूत्र | जइवि ताव उत्तमसंघयणाणं केवलं, सरीराणि आहारमन्तरेण ण पुस्संति, किं पुण अन्नेसि , अतो आहारोपचता देहा परीसह-10 चूणिः ॥२७०|| | पभंगुरा, गिराहारिता सबिदिएहि परिहायमाणेहिंति सचमणुस्साणं दिस्संत इति वक्सेस, अकेवली अकियस्थसरीरधारणत्थं | आहारं आहारेइ, दयादीणि वयाणि अणुपालित्ता सरीरोवरमा णियमा सिझंति, तेण किं सरीरं धारेंति तद्धारणथं च आहारेति ?, एस्थ धुब्बति, णणु सोऽवि चउकम्मवसेसो तवखवणनिमित्तं च सरीरं धारेति तद्वारणथं च आहारं आहारेति, दयाईणि अणु| व्ययाणि अणुपालेति, जत्थ इमं सुतं ओदे दयं दयाति ओजो भणितो, दीयत इति दया, दय दाणे, जं भणितं ददाति, जहा |दयं ददाति तहा सेसाणिवि वयाणि, एवं चरितं गहितं, जहा चरितं तहा नाणदंसणचरिते अणुपालेति, दिटुंते जहा भरवहणVI समत्थस्स सगडस्स अडविमझे अक्खमक्खणं कीरति, एवं वईणवि आहारो भरवहणत्थं, एवं सिद्धिगमणोऽवि साहू सिद्भिणिमि | | आहारेति, अकेवलीवि सातासातातिकम्मक्खयस्थं च अन्तसो सिद्धिगमणत्तेवि, केवली दयादीणि वयाणि अणुपालेइ आहारेतिय, | को दोसो ?, अयमवि रोचिकप्पो, सो एवं ओयभूतो गुचिमतो खेयण्णो उययायाइगणगहणं संसारं णचा आहारोवचयदेहतदभावे पढमएण अवहभंगुरा, कि, सब्वे परीसहा, गुणा णाणाति, तिस्थगराओ जे अन्ने पासाहि सबिदिएहि परिहायमाणेसु, एवं जाणित्ता | पासित्ता य ओदे दयं दयाहि सब्बजीवाणं, कयरे सो', णणु जो सपिणधाणस्स खेयण्णो जे इति अणुट्ठिस्स निदेसे, सनिधि सन्निहाणं, जेण पुण जोनिग्गहणे चउगइए संसारे तासु तासु गतिमु सभिधीयते तं मणिहाणं-कम्मं तस्स खेयण्णो-जाणंग इति, अणइवाइणाए जे संणिहाणसस्थस्स खेयपणे सण्णिाहाणं तदेव तस्म सत्वं नागादिपंचगं, एवंविहो दयं ददाति जाव परिग्गह ||२७०11 दीप अनुक्रम [२२०२२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [282]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy