________________
आगम
(०१)
प्रत
वृत्यंक
[२०७
२१०]
दीप
अनुक्रम
[२२०
२२३]
श्री आचारांग सूत्र
चूर्णि:
||२६९ ।।
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [३], निर्युक्तिः [ २७५..], [वृत्ति अनुसार सूत्रांक २०७-२१०]
जात्र देवाणं चुर्य-चयणं च तं च जाणइ जो जचियं जीवित्ता चयति, अहवा उवत्रातो नारगदेवाणं, तिरियमणुस्साणं जम्मं, चयणं जोइसियवैमानिकानां, सेमाणं उच्चट्टणं, सो य सव्वं जाणड़, उववायं चयणं च णया अन्नतरे वए वट्टमाणा ओय चउकमक्खयाय पचतति केवली, अकेवली तउपदेसेणं अडविहकम्मक्खयाय जयति घडति, आह-जहा छउमत्थीभूओ अहिकमक्खयताए पट्टमाणो फासूर्य आहारं तहा केवली ?, बुचड़, सो चउकम्माबसेसा छुहापरीसहवे यणिज्जकम्मे सभोयरति सा य छुहा जाव सरीरं ताव अस्थि, तं च सरीरं छुदाए उनकामिज्जति, छुदापडिघाएण पुस्मति, कहं १, नणु आहारोपचिता देहा, आहारिज्जतीति आहारो असणाति चउव्धिहं, उच्चिचा चिज्जति जेण सो उबचओ, उबचओ णाम विहिआहारेहिं वा जइइडे हिं उवचिज्जति तेण आहारोवचयो, आहारस्स ताव आहारप्रयोजणी देहि यत इति देहो, तदभावे तु हीयाति मिलायति मरते चेति, परीसह भंगुरा परीसदेहिं मिस भजइति पदम वितिएहिं परीसहेडिं, अहड़ा अण्गेहिवि पभजंति दुब्बली भवणं हीणंति, सन्बभंगे या पतति एवं अनेषि परीसहे विसीतति, सीतउसिणदं समसग बहरो गधाताइए हिं पभज्जति, जयो य एवं तेण केवलीवि आहारथम्मिता सरीरस्स, अतो आहारेति, किंच- केवलीणं आहारगप्पसिद्धीए दिड्डीओ भण्णंति, पासग सवं एगई इंदिएहिं परिगिलायमाणे हिं परसह, एगे ण सव्ये, गहुँदिएहिं परिगिलायमाणेहिं परसह, एगे ण सब्वे, आहारेण विणा मणुस्से सच्चेहिं सोतादीहिं इंदिएहिं परिहायमाणेहिं, के एगे ण सब्बे, परिहायति छुहाए अविभज्जति, मंदं वा पस्पति, ण वा सुणेड़, जहा य एगे असंजयमाणुस्सा अकेवलिणो वा आहारेणवि सव्वेहिं इंदिएहिं परिहायमाणा पथक दीसंति तहा य पासाहि एगे केवलिणो, ण सब्बे, आहारमंतरेण सम्बिदिएहिं परिहायमाणेहिं, जतिवि तेसिं दबिंदियं आहारेण विणा परिगिलायतिनि विपुच्छाय, जती आगति
उपपातादि
[281]
||२६९॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :