________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [३], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०७-२१०]
(०१)
श्रीआचा- रांग सूत्र
चूर्णिः |२६८॥
प्रत वृत्यक [२०७२१०]
तहा अलियमवि अभासमाणा अदचमवि अगिण्हमाणा मेहुणं च अगासेवमाणा, णो परिग्गहावंति, आदिरंतेन सहेता, जहाणो| परिग्गहावंता तहा पच्छाणुपुब्बीए जाव णो पाणाइवायतो, अणेगेसु एगादेसाओ वुच्चति-स सबावंति च णं लोगंसि णिहाय इंडस इमो पुलमणितो, तिण्डं चयाणं अनतरे वए पन्चइओ अणगारो असमिताए सोचा धम्म अगवखेमाणे अणतिवातेमाणे | जाव णो परिग्गहावंति, गंतुं गंतुं सीहो तहा येव दट्ठवं, ते कत्तिया पाणा जे अणतियातेपना, ततो चुचति-सव्वावंति च, | समति धावति वा सन्चं, सब्बावंति जावति पाणा, दबं गहितं खितं च, चसहा कालभावादि, एतेसिं चउण्हवि णिदेसो, जहा सवं सम्वत्थ सबकाले सम्बहा, सबलोगेति सबजीवलोए, णिहाय णाम णीक्रवंता, टंडं घायणं मारणंति वा एगट्ठा, पाणा भूया जीवा सत्ता, सो एवं निक्खित्तबंडा पावकम्मं अकुबमाणा पावं कर्म हिंसादि अष्टादशप्रकारं अवहमाणा एस महं | अगंथे वियाहिते एस इति जो भणितो सबलोगपाणेसु णिक्खित्तडंडो, महा प्राधान्ये, गंथणं यो पूर्ववत् , ण तस्स गंथो विद्यत | इति अगंथो, महाँ च अगंथे य मईअगथे, विविहं विसेसेण वा अक्खाओ, स एव वायोये जुतिमस्स खेयण्णे, ओधो णाम। एगो, यदुक्तं भवति-रागदोसरहितो, णिरुवहियचा अगासियत्तातो य, जुतिम संजमो, खेयण्णो णाम जाणगो, जुतिमस्स खेयण्णो, जं भणित-संजाणगो, अहवा जुत्तिर्म सिद्धिक्षेत्रं, तं तु सवंतिमेहिंतो जुत्तिम-जाजल्लमाणं एवमादि, अतो जुत्तिमं तस्स जाणतो, | जुतिमस्स जाणतो, जुत्तिमस्म खेयण्णो, सो य भगवं केवली अण्णोवि ओयजुत्तिमस्स खेयण्णो छउमत्यवीतरागो उत्सामिओ | खइओ वा, अण्णोवि यो वीतरागवत् रोगदोमनिग्गहपरो वीतरागवत् वीतरागो भवति, 'सहेसु य भयपावएसु' इति, एवं ओयभृतो जुतिम खेयष्णो, केवली भगवं इम जाणइ-जेहि कम्मे हि जब उववाति, तंजहा-नेरइएस ताव महारंभयाए महापरिग्गहयाए।
॥२६८॥
दीप अनुक्रम [२२०२२३]
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[280]