SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०२-२०६] (०१) प्रत वृत्यक [२०२२०६] श्रीआचामि जहा तेसिंण दिजह तहा ण घेप्पतीति तेहितो, अहवासमणुण्णो साह संविग्गो, असमणुणा असंविग्गा, सो य समणुण्णो | समता रांग सूत्रअसमणुण्णस्स असंविग्गरस असणं वा ४ वत्थं चा पडिग्गरं वा कंबलं वा पायपुंलणं पा णो दिज, जहा न देति तहा ण गिण्ड क्षेतरादि चूषिणः तीति, अहवा इमं लोहो असमशुष्णो, अण्णसंभोइओ असमणुण्णो, तस्सवि तहेव असणं वा ४ वत्थं वा णो पाएज, गिलाणअध्य०८ उद्देशः २ मादी भदणा, तेण तुमं मा रूसादि, णवि अम्हं सर्व सबस्स वा मूलाओ घिपति वा दिजति वा, एतं केण भणितं ?, गणु ॥२६६॥ बुद्धेभेतं पवेइयं, ग वेस सईदेणं भणामो, इमं च अवं बुद्धेहिं पवेइयं निचं, अप्पते गुरुमु य बहुवयणं सम्मतित्थगरेहिं वा, साहू आदितो वा वेदितं पवेदितं, धम्मो दुविहो, अहबा साभावो धम्मो, जंभणितं-अस्थित्ति, अचथं जाणह आपाणह दरिसितं, समपोत्ति बा माहणेति वा एगट्ठा, कतरेण माहणेण वडमाणसामिणा मतीमता, मबति जेण सा मती केवलनाणमती, मती जस्स | अस्थिति मतिमता, ममणुण्णो संविग्गो संभोइओ, सो य मणुण्णो समणुष्णस्स. वा असणं वा ४ वर्थ वा ४ पाएज परं आदाय-17 माणे, एवं कप्पाकप्पविही अक्खाओ, अममणुण्णाण तु जत्तियं लब्मति तं अगिज्झं, गिहत्थाओ केवलमेव अकप्पं पडिसिद्ध, असमगुण्योदितो सम्वं ।। इति मोक्षाध्ययने द्वितीयोदेशकः ।। उद्देसत्याहिगारों णिज्जुत्तीए भंणितो, तनिए इस्सरगेहादिपविट्ठो साहू वादातीसीतण कपिञ्ज, तं च गृही तथा संकते-| किन्नु ते इत्थीतो अलंकियदिभृसियायो दटुं मोहो वाहेति जेण वायधूतावा कंदलि कंपसि, इति आसंकिते पडिसेहो भणिजति, सुत्तस्स सुतेण-समणुण्णो अहिकितो, इदवि समणुष्णपबजाए अरुहो, सो कंमि काले पन्चाविजह?-मज्झिमेणं वयसा एगे वएतीति वयो, सो तिविहो, तंजहा-पढमो मजिसमी चरिमो, एगे ण सब्वे, एगे पच्छिमे चए, एगे पढमे, मजिामगदर्ण तु प्रायसो LEf२६६॥ BE दीप अनुक्रम [२१५ २१९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने तृतीय-उद्देशक: 'अंगचेष्टाभाषित' आरब्धः, [278]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy