________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], नियुक्ति: [२७५..], [वृत्ति-अनुसार सूत्रांक २०२-२०६]
(०१)
आचार
श्रीआचाराग सूत्रचूर्णिः
॥२६॥
MARRIA
प्रत वृत्यक [२०२२०६]
| भुजंतु अणुग्नहत्थं, कई वा अम्हेहि अहबा धम्मो करयच्यो , जो जस्स भत्तो सो तस्स देइ, जहा उपासमा सकाणं, संखा चर-101 | गाणं एवमादि, एते अणुरोमे अहियासते, जे जिणकप्पितो सो अणुलोमेसु वा पडिलोमेसु वा उप्पण्णेसु तुहिको चेव अच्छह गोचरादि गळवासी जा करणलद्विसंपण्णी. तो से कहेति, जता भण्वाति-अहवा आयारगोयरमाइक्खे आयारगोपरो जं भणितविसयो, आपारगोयर, णो आया एव तत्थ कहिअति, ण विणा दंसणं वा, दम्वचिंता वा, सो य आयारो मूलगुणा उत्तरगणा। | बा, मूलगुणधिरीकरणस्थं उत्तरगुणा कहिजेति, संजहा-'पिंडस जा विसोही ' तत्थ मिक्ख परकडपरणिट्टितं पेसितं बेसितं तद्दा य गिजीवं जं स्वयं, पवमादि कहिअति. सोतार अप्पगो य सत्ती जचा पंचावयवेहि कहियध्वं, असमत्थो तु पागतेण महवं आणेति, अणुलोमेणं उपसामति, तकिया मणा मिसं ताजं भणि पच्चा, आयरियं अणारियं वा, नहा अयं कं च णते ? तहा को एस मिच्छादिट्ठी, सो य धम्मो ण भवति जत्थ कप्पाकप्पविहीण मषितो, एवं सम्मेण तहा तहा उवसामति जहा पवावेइ | सावगो पा अहाभयो वा भवति, असरिसं जं भणित-अणण्णतुल्ल, अणुव्वणाणि सम्म, जंभणित-कम्मेण कित असरिस, पढि| लेहा पेक्खिता, आयगुत्ते तिहिं गुत्तीहिं उबउत्तो उत्तरेवि दिजमाणे कुप्पति ण बा, सतं उत्तरसमथो भवति ताहे, अह गुत्ती
एगंतेणं गुची वयोगोयरे, से बुद्धहेयं पवेदय नाणादितियं बुझंतीति बुद्धा, तेहि य एतं पवेइयं, ण केवलं निहत्थाओ अकप्पं । | ण घेप्पति, जेऽपि असमणुमा कुलिंगी तेर्सि ण बकृति दाउं ततो वा घेत्तु, तत्थ इमं सुत-से समणुभो असमणुवस्स से इति णिदेसो, समणुनो साहू संविम्गो, असमणुभा अनउत्थिया, सो य समणुष्णो असमणुण्णस्सवि एसो मम समायोचिकाउं असण वा ४ णो पाएजा णो णिमंतेज णो कुजा याहि पूर्वक् विभाषा, सो एवं भावपरो तं परं अणा आढायमाणेत्ति ||२६५॥
CHHAMPCATION
दीप अनुक्रम [२१५
२१९]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[277]